निषत्ति

Sanskrit

Alternative scripts

Etymology

From नि- (ni-, down) +‎ सद् (sad, to sit) +‎ -ति (-ti).

Pronunciation

Noun

निषत्ति • (níṣatti) stemf (Rigvedic)

  1. sitting down or resting idly; idleness, laziness, sloth
    Synonyms: आलस्य (ālasya), तन्द्रा (tandrā), अनुद्योग (anudyoga), स्वप्न (svapna)
    • c. 1500 BCE – 1000 BCE, Ṛgveda 4.21.9:
      भ॒द्रा ते॒ हस्ता॒ सुकृ॑तो॒त पा॒णी प्र॑य॒न्तारा॑ स्तुव॒ते राध॑ इन्द्र ।
      का ते॒ निष॑त्तिः॒ किमु॒ नो म॑मत्सि॒ किं नोदु॑दु हर्षसे॒ दात॒वा उ॑ ॥
      bhadrā́ te hástā súkṛtotá pāṇī́ prayantā́rā stuvaté rā́dha indra .
      kā́ te níṣattiḥ kímu nó mamatsi kíṁ nódudu harṣase dā́tavā́ u .
      Auspicious are your hands, your arms wellfashioned which proffer bounty, O Indra, to your praiser.
      What sloth is this? Why did you not rejoice? Why did you not delight yourself with giving?

Declension

Feminine i-stem declension of निषत्ति
singular dual plural
nominative निषत्तिः (níṣattiḥ) निषत्ती (níṣattī) निषत्तयः (níṣattayaḥ)
accusative निषत्तिम् (níṣattim) निषत्ती (níṣattī) निषत्तीः (níṣattīḥ)
instrumental निषत्त्या (níṣattyā)
निषत्ती¹ (níṣattī¹)
निषत्तिभ्याम् (níṣattibhyām) निषत्तिभिः (níṣattibhiḥ)
dative निषत्तये (níṣattaye)
निषत्त्यै² (níṣattyai²)
निषत्ती¹ (níṣattī¹)
निषत्तिभ्याम् (níṣattibhyām) निषत्तिभ्यः (níṣattibhyaḥ)
ablative निषत्तेः (níṣatteḥ)
निषत्त्याः² (níṣattyāḥ²)
निषत्त्यै³ (níṣattyai³)
निषत्तिभ्याम् (níṣattibhyām) निषत्तिभ्यः (níṣattibhyaḥ)
genitive निषत्तेः (níṣatteḥ)
निषत्त्याः² (níṣattyāḥ²)
निषत्त्यै³ (níṣattyai³)
निषत्त्योः (níṣattyoḥ) निषत्तीनाम् (níṣattīnām)
locative निषत्तौ (níṣattau)
निषत्त्याम्² (níṣattyām²)
निषत्ता¹ (níṣattā¹)
निषत्त्योः (níṣattyoḥ) निषत्तिषु (níṣattiṣu)
vocative निषत्ते (níṣatte) निषत्ती (níṣattī) निषत्तयः (níṣattayaḥ)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

Further reading