पुल

Bhojpuri

Etymology

From Classical Persian پل (pul), from Middle Persian 𐭯𐭥𐭧𐭫𐭩 (puhl), from Proto-Indo-Iranian *pártuš, from Proto-Indo-European *pértus.

Noun

पुल (pul? (Kaithi 𑂣𑂳𑂪)

  1. bridge

Hindi

Pronunciation

  • (Delhi) IPA(key): /pʊl/

Etymology 1

Borrowed from Classical Persian پل (pul), from Middle Persian 𐭯𐭥𐭧𐭫𐭩 (pʿḥly /⁠puhl⁠/), from Proto-Indo-Iranian *pártuš, from Proto-Indo-European *pértus. Cognate of English port and fjord. Compare Bengali পুল (pul), Bhojpuri पुल (pul), Gujarati પુલ (pul), Marathi पूल (pūl), Nepali पुल (pul), Odia ପୋଲ (pola), Punjabi ਪੁਲ (pul), Santali ᱯᱚᱞ (pôl), Sylheti ꠙꠥꠟ (ful).

Noun

पुल • (pulm (Urdu spelling پل)

  1. bridge
    Synonym: सेतु (setu)
    हम पुल के बिना नदी कैसे तरेंगे?
    ham pul ke binā nadī kaise tareṅge?
    How will we cross the river without a bridge?
  2. causeway, embankment
Declension
Declension of पुल (masc cons-stem)
singular plural
direct पुल
pul
पुल
pul
oblique पुल
pul
पुलों
pulõ
vocative पुल
pul
पुलो
pulo
  • आशाओं का पुल बाँधना (āśāõ kā pul bāndhnā)
  • तख़्ता-पुल (taxtā-pul)
  • तारीफ़ का पुल बाँधना (tārīf kā pul bāndhnā)
  • नाक का पुल (nāk kā pul)
  • पुल टूटना (pul ṭūṭnā)
  • पुल बँधना (pul bandhnā)
  • पुल बाँधना (pul bāndhnā)
  • पुल-तख़्ता (pul-taxtā)
  • पुल-सरात (pul-sarāt)
  • पुलबंदी (pulbandī)
  • हवाई पुल बाँधना (havāī pul bāndhnā)

Etymology 2

Clipping or ardhatatsama of Sanskrit पुरक (puraka).

Noun

पुल • (pulm (Urdu spelling پل)

  1. =पुरक (purak)

References

Sanskrit

Alternative forms

Etymology

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

Noun

पुल • (pula) stemm

  1. horripilation
  2. name of an attendant of Śiva
  3. name of a particular pace of horses

Declension

Masculine a-stem declension of पुल
singular dual plural
nominative पुलः (pulaḥ) पुलौ (pulau)
पुला¹ (pulā¹)
पुलाः (pulāḥ)
पुलासः¹ (pulāsaḥ¹)
accusative पुलम् (pulam) पुलौ (pulau)
पुला¹ (pulā¹)
पुलान् (pulān)
instrumental पुलेन (pulena) पुलाभ्याम् (pulābhyām) पुलैः (pulaiḥ)
पुलेभिः¹ (pulebhiḥ¹)
dative पुलाय (pulāya) पुलाभ्याम् (pulābhyām) पुलेभ्यः (pulebhyaḥ)
ablative पुलात् (pulāt) पुलाभ्याम् (pulābhyām) पुलेभ्यः (pulebhyaḥ)
genitive पुलस्य (pulasya) पुलयोः (pulayoḥ) पुलानाम् (pulānām)
locative पुले (pule) पुलयोः (pulayoḥ) पुलेषु (puleṣu)
vocative पुल (pula) पुलौ (pulau)
पुला¹ (pulā¹)
पुलाः (pulāḥ)
पुलासः¹ (pulāsaḥ¹)
  • ¹Vedic

Noun

पुल • (pula) stemn

  1. size, extent

Declension

Neuter a-stem declension of पुल
singular dual plural
nominative पुलम् (pulam) पुले (pule) पुलानि (pulāni)
पुला¹ (pulā¹)
accusative पुलम् (pulam) पुले (pule) पुलानि (pulāni)
पुला¹ (pulā¹)
instrumental पुलेन (pulena) पुलाभ्याम् (pulābhyām) पुलैः (pulaiḥ)
पुलेभिः¹ (pulebhiḥ¹)
dative पुलाय (pulāya) पुलाभ्याम् (pulābhyām) पुलेभ्यः (pulebhyaḥ)
ablative पुलात् (pulāt) पुलाभ्याम् (pulābhyām) पुलेभ्यः (pulebhyaḥ)
genitive पुलस्य (pulasya) पुलयोः (pulayoḥ) पुलानाम् (pulānām)
locative पुले (pule) पुलयोः (pulayoḥ) पुलेषु (puleṣu)
vocative पुल (pula) पुले (pule) पुलानि (pulāni)
पुला¹ (pulā¹)
  • ¹Vedic

Adjective

पुल • (pula) stem

  1. extended, wide

Declension

Masculine a-stem declension of पुल
singular dual plural
nominative पुलः (pulaḥ) पुलौ (pulau)
पुला¹ (pulā¹)
पुलाः (pulāḥ)
पुलासः¹ (pulāsaḥ¹)
accusative पुलम् (pulam) पुलौ (pulau)
पुला¹ (pulā¹)
पुलान् (pulān)
instrumental पुलेन (pulena) पुलाभ्याम् (pulābhyām) पुलैः (pulaiḥ)
पुलेभिः¹ (pulebhiḥ¹)
dative पुलाय (pulāya) पुलाभ्याम् (pulābhyām) पुलेभ्यः (pulebhyaḥ)
ablative पुलात् (pulāt) पुलाभ्याम् (pulābhyām) पुलेभ्यः (pulebhyaḥ)
genitive पुलस्य (pulasya) पुलयोः (pulayoḥ) पुलानाम् (pulānām)
locative पुले (pule) पुलयोः (pulayoḥ) पुलेषु (puleṣu)
vocative पुल (pula) पुलौ (pulau)
पुला¹ (pulā¹)
पुलाः (pulāḥ)
पुलासः¹ (pulāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of पुला
singular dual plural
nominative पुला (pulā) पुले (pule) पुलाः (pulāḥ)
accusative पुलाम् (pulām) पुले (pule) पुलाः (pulāḥ)
instrumental पुलया (pulayā)
पुला¹ (pulā¹)
पुलाभ्याम् (pulābhyām) पुलाभिः (pulābhiḥ)
dative पुलायै (pulāyai) पुलाभ्याम् (pulābhyām) पुलाभ्यः (pulābhyaḥ)
ablative पुलायाः (pulāyāḥ)
पुलायै² (pulāyai²)
पुलाभ्याम् (pulābhyām) पुलाभ्यः (pulābhyaḥ)
genitive पुलायाः (pulāyāḥ)
पुलायै² (pulāyai²)
पुलयोः (pulayoḥ) पुलानाम् (pulānām)
locative पुलायाम् (pulāyām) पुलयोः (pulayoḥ) पुलासु (pulāsu)
vocative पुले (pule) पुले (pule) पुलाः (pulāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of पुल
singular dual plural
nominative पुलम् (pulam) पुले (pule) पुलानि (pulāni)
पुला¹ (pulā¹)
accusative पुलम् (pulam) पुले (pule) पुलानि (pulāni)
पुला¹ (pulā¹)
instrumental पुलेन (pulena) पुलाभ्याम् (pulābhyām) पुलैः (pulaiḥ)
पुलेभिः¹ (pulebhiḥ¹)
dative पुलाय (pulāya) पुलाभ्याम् (pulābhyām) पुलेभ्यः (pulebhyaḥ)
ablative पुलात् (pulāt) पुलाभ्याम् (pulābhyām) पुलेभ्यः (pulebhyaḥ)
genitive पुलस्य (pulasya) पुलयोः (pulayoḥ) पुलानाम् (pulānām)
locative पुले (pule) पुलयोः (pulayoḥ) पुलेषु (puleṣu)
vocative पुल (pula) पुले (pule) पुलानि (pulāni)
पुला¹ (pulā¹)
  • ¹Vedic

References