पूत

Hindi

Pronunciation

  • (Delhi) IPA(key): /puːt̪/

Etymology 1

Inherited from Old Hindi पूत (pūta), from Prakrit पुत्त (putta), from Ashokan Prakrit 𑀧𑀼𑀢 (puta /⁠putta⁠/), 𑀧𑀼𑀢𑁆𑀭 (putra), from Sanskrit पुत्र (putrá), from Proto-Indo-Iranian *putrás.

Noun

पूत • (pūtm (Urdu spelling پُوت)

  1. (less common) son
    Synonyms: पुत्र (putra), बेटा (beṭā), पिसर (pisar), लड़का (laṛkā), तनय (tanay)
Declension
Declension of पूत (masc cons-stem)
singular plural
direct पूत
pūt
पूत
pūt
oblique पूत
pūt
पूतों
pūtõ
vocative पूत
pūt
पूतो
pūto
Derived terms

Etymology 2

Borrowed from Sanskrit पूत (pūta).

Adjective

पूत • (pūt) (indeclinable)

  1. purified, pure
  • पुति (puti, purification)

References

Konkani

Etymology

Inherited from Maharastri Prakrit 𑀧𑀼𑀢𑁆𑀢 (putta), from Ashokan Prakrit [Term?], from Sanskrit पुत्र (putrá).

Pronunciation

  • IPA(key): [puːt]

Noun

पूत • (pūt) (Latin script put, Kannada script ಪೂತ್)

  1. son
    Synonyms: चेडो (ceḍo), चलो (calo), झील (jhīl), झिलगो (jhilgo), बाब (bāb), चिरंजीव (cirañjīv)
    Coordinate term: धूव (dhūv)

References

  • Turner, Ralph Lilley (1969–1985) “putrá”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-European *puH-tó-s (pure, clean), from *pewH- (to purify). Cognate with Latin putus and pūrus. Compare also English pure, a Latin borrowing.

Pronunciation

Adjective

पूत • (pūtá) stem

  1. cleansed, purified, pure
    • c. 1500 BCE – 1000 BCE, Ṛgveda 9.109.8:
      नृभिर्येमानो जज्ञानः पूतः क्षरद्विश्वानि मन्द्रः स्वर्वित् ॥
      nṛbhiryemāno jajñānaḥ pūtaḥ kṣaradviśvāni mandraḥ svarvit.
      Led by men, joyous, and purified, let the Light-finder make all blessings flow:
  2. clear, bright

Declension

Masculine a-stem declension of पूत
singular dual plural
nominative पूतः (pūtáḥ) पूतौ (pūtaú)
पूता¹ (pūtā́¹)
पूताः (pūtā́ḥ)
पूतासः¹ (pūtā́saḥ¹)
accusative पूतम् (pūtám) पूतौ (pūtaú)
पूता¹ (pūtā́¹)
पूतान् (pūtā́n)
instrumental पूतेन (pūténa) पूताभ्याम् (pūtā́bhyām) पूतैः (pūtaíḥ)
पूतेभिः¹ (pūtébhiḥ¹)
dative पूताय (pūtā́ya) पूताभ्याम् (pūtā́bhyām) पूतेभ्यः (pūtébhyaḥ)
ablative पूतात् (pūtā́t) पूताभ्याम् (pūtā́bhyām) पूतेभ्यः (pūtébhyaḥ)
genitive पूतस्य (pūtásya) पूतयोः (pūtáyoḥ) पूतानाम् (pūtā́nām)
locative पूते (pūté) पूतयोः (pūtáyoḥ) पूतेषु (pūtéṣu)
vocative पूत (pū́ta) पूतौ (pū́tau)
पूता¹ (pū́tā¹)
पूताः (pū́tāḥ)
पूतासः¹ (pū́tāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of पूता
singular dual plural
nominative पूता (pūtā́) पूते (pūté) पूताः (pūtā́ḥ)
accusative पूताम् (pūtā́m) पूते (pūté) पूताः (pūtā́ḥ)
instrumental पूतया (pūtáyā)
पूता¹ (pūtā́¹)
पूताभ्याम् (pūtā́bhyām) पूताभिः (pūtā́bhiḥ)
dative पूतायै (pūtā́yai) पूताभ्याम् (pūtā́bhyām) पूताभ्यः (pūtā́bhyaḥ)
ablative पूतायाः (pūtā́yāḥ)
पूतायै² (pūtā́yai²)
पूताभ्याम् (pūtā́bhyām) पूताभ्यः (pūtā́bhyaḥ)
genitive पूतायाः (pūtā́yāḥ)
पूतायै² (pūtā́yai²)
पूतयोः (pūtáyoḥ) पूतानाम् (pūtā́nām)
locative पूतायाम् (pūtā́yām) पूतयोः (pūtáyoḥ) पूतासु (pūtā́su)
vocative पूते (pū́te) पूते (pū́te) पूताः (pū́tāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of पूत
singular dual plural
nominative पूतम् (pūtám) पूते (pūté) पूतानि (pūtā́ni)
पूता¹ (pūtā́¹)
accusative पूतम् (pūtám) पूते (pūté) पूतानि (pūtā́ni)
पूता¹ (pūtā́¹)
instrumental पूतेन (pūténa) पूताभ्याम् (pūtā́bhyām) पूतैः (pūtaíḥ)
पूतेभिः¹ (pūtébhiḥ¹)
dative पूताय (pūtā́ya) पूताभ्याम् (pūtā́bhyām) पूतेभ्यः (pūtébhyaḥ)
ablative पूतात् (pūtā́t) पूताभ्याम् (pūtā́bhyām) पूतेभ्यः (pūtébhyaḥ)
genitive पूतस्य (pūtásya) पूतयोः (pūtáyoḥ) पूतानाम् (pūtā́nām)
locative पूते (pūté) पूतयोः (pūtáyoḥ) पूतेषु (pūtéṣu)
vocative पूत (pū́ta) पूते (pū́te) पूतानि (pū́tāni)
पूता¹ (pū́tā¹)
  • ¹Vedic

Descendants

  • Maharastri Prakrit: 𑀧𑀽𑀅 (pūa)