पृथा

Sanskrit

Alternative scripts

Etymology

From root पृथ् (pṛth, flat; broad), from Proto-Indo-Aryan *pr̥tʰ (flat), from Proto-Indo-European *pleth₂- (flat). Related to पृथु (pṛthu, broad) and पृथिवी (pṛthivī, earth).

Pronunciation

Noun

पृथा • (pṛthā́f

  1. a Kuru queen; member of the Pañcakanyā; wife of Pāṇḍu; mother of the Pāṇḍavas
    Synonym: कुन्ती (kuntī)
  2. (Vedic) the Earth
    Synonyms: पृथिवी (pṛthivī), भूमि (bhūmi), धरित्री (dharitrī)
Feminine ā-stem declension of पृथा
singular dual plural
nominative पृथा (pṛthā́) पृथे (pṛthé) पृथाः (pṛthā́ḥ)
accusative पृथाम् (pṛthā́m) पृथे (pṛthé) पृथाः (pṛthā́ḥ)
instrumental पृथया (pṛtháyā)
पृथा¹ (pṛthā́¹)
पृथाभ्याम् (pṛthā́bhyām) पृथाभिः (pṛthā́bhiḥ)
dative पृथायै (pṛthā́yai) पृथाभ्याम् (pṛthā́bhyām) पृथाभ्यः (pṛthā́bhyaḥ)
ablative पृथायाः (pṛthā́yāḥ)
पृथायै² (pṛthā́yai²)
पृथाभ्याम् (pṛthā́bhyām) पृथाभ्यः (pṛthā́bhyaḥ)
genitive पृथायाः (pṛthā́yāḥ)
पृथायै² (pṛthā́yai²)
पृथयोः (pṛtháyoḥ) पृथानाम् (pṛthā́nām)
locative पृथायाम् (pṛthā́yām) पृथयोः (pṛtháyoḥ) पृथासु (pṛthā́su)
vocative पृथे (pṛ́the) पृथे (pṛ́the) पृथाः (pṛ́thāḥ)
  • ¹Vedic
  • ²Brāhmaṇas

Derived terms

Descendants

  • Hindi: पृथा (pŕthā)
  • Prakrit: 𑀧𑀼𑀣𑀸 (puthā)