प्रभूत

Sanskrit

Alternative scripts

Etymology

    From प्र- (pra-) +‎ भूत (bhūta).

    Pronunciation

    Adjective

    प्रभूत • (prabhūta) stem

    1. come forth, risen, appeared
    2. become, transformed into
    3. abundant, much, numerous, considerable, high, great
    4. abounding in
    5. able to
    6. governed, presided over
    7. mature, perfect

    Declension

    Masculine a-stem declension of प्रभूत
    singular dual plural
    nominative प्रभूतः (prabhūtaḥ) प्रभूतौ (prabhūtau) प्रभूताः (prabhūtāḥ)
    accusative प्रभूतम् (prabhūtam) प्रभूतौ (prabhūtau) प्रभूतान् (prabhūtān)
    instrumental प्रभूतेन (prabhūtena) प्रभूताभ्याम् (prabhūtābhyām) प्रभूतैः (prabhūtaiḥ)
    dative प्रभूताय (prabhūtāya) प्रभूताभ्याम् (prabhūtābhyām) प्रभूतेभ्यः (prabhūtebhyaḥ)
    ablative प्रभूतात् (prabhūtāt) प्रभूताभ्याम् (prabhūtābhyām) प्रभूतेभ्यः (prabhūtebhyaḥ)
    genitive प्रभूतस्य (prabhūtasya) प्रभूतयोः (prabhūtayoḥ) प्रभूतानाम् (prabhūtānām)
    locative प्रभूते (prabhūte) प्रभूतयोः (prabhūtayoḥ) प्रभूतेषु (prabhūteṣu)
    vocative प्रभूत (prabhūta) प्रभूतौ (prabhūtau) प्रभूताः (prabhūtāḥ)
    Feminine ā-stem declension of प्रभूत
    singular dual plural
    nominative प्रभूता (prabhūtā) प्रभूते (prabhūte) प्रभूताः (prabhūtāḥ)
    accusative प्रभूताम् (prabhūtām) प्रभूते (prabhūte) प्रभूताः (prabhūtāḥ)
    instrumental प्रभूतया (prabhūtayā) प्रभूताभ्याम् (prabhūtābhyām) प्रभूताभिः (prabhūtābhiḥ)
    dative प्रभूतायै (prabhūtāyai) प्रभूताभ्याम् (prabhūtābhyām) प्रभूताभ्यः (prabhūtābhyaḥ)
    ablative प्रभूतायाः (prabhūtāyāḥ) प्रभूताभ्याम् (prabhūtābhyām) प्रभूताभ्यः (prabhūtābhyaḥ)
    genitive प्रभूतायाः (prabhūtāyāḥ) प्रभूतयोः (prabhūtayoḥ) प्रभूतानाम् (prabhūtānām)
    locative प्रभूतायाम् (prabhūtāyām) प्रभूतयोः (prabhūtayoḥ) प्रभूतासु (prabhūtāsu)
    vocative प्रभूते (prabhūte) प्रभूते (prabhūte) प्रभूताः (prabhūtāḥ)
    Neuter a-stem declension of प्रभूत
    singular dual plural
    nominative प्रभूतम् (prabhūtam) प्रभूते (prabhūte) प्रभूतानि (prabhūtāni)
    accusative प्रभूतम् (prabhūtam) प्रभूते (prabhūte) प्रभूतानि (prabhūtāni)
    instrumental प्रभूतेन (prabhūtena) प्रभूताभ्याम् (prabhūtābhyām) प्रभूतैः (prabhūtaiḥ)
    dative प्रभूताय (prabhūtāya) प्रभूताभ्याम् (prabhūtābhyām) प्रभूतेभ्यः (prabhūtebhyaḥ)
    ablative प्रभूतात् (prabhūtāt) प्रभूताभ्याम् (prabhūtābhyām) प्रभूतेभ्यः (prabhūtebhyaḥ)
    genitive प्रभूतस्य (prabhūtasya) प्रभूतयोः (prabhūtayoḥ) प्रभूतानाम् (prabhūtānām)
    locative प्रभूते (prabhūte) प्रभूतयोः (prabhūtayoḥ) प्रभूतेषु (prabhūteṣu)
    vocative प्रभूत (prabhūta) प्रभूते (prabhūte) प्रभूतानि (prabhūtāni)

    Noun

    प्रभूत • (prabhūta) stemm

    1. a class of deities in the 6th Manvantara

    Declension

    Masculine a-stem declension of प्रभूत
    singular dual plural
    nominative प्रभूतः (prabhūtaḥ) प्रभूतौ (prabhūtau)
    प्रभूता¹ (prabhūtā¹)
    प्रभूताः (prabhūtāḥ)
    प्रभूतासः¹ (prabhūtāsaḥ¹)
    accusative प्रभूतम् (prabhūtam) प्रभूतौ (prabhūtau)
    प्रभूता¹ (prabhūtā¹)
    प्रभूतान् (prabhūtān)
    instrumental प्रभूतेन (prabhūtena) प्रभूताभ्याम् (prabhūtābhyām) प्रभूतैः (prabhūtaiḥ)
    प्रभूतेभिः¹ (prabhūtebhiḥ¹)
    dative प्रभूताय (prabhūtāya) प्रभूताभ्याम् (prabhūtābhyām) प्रभूतेभ्यः (prabhūtebhyaḥ)
    ablative प्रभूतात् (prabhūtāt) प्रभूताभ्याम् (prabhūtābhyām) प्रभूतेभ्यः (prabhūtebhyaḥ)
    genitive प्रभूतस्य (prabhūtasya) प्रभूतयोः (prabhūtayoḥ) प्रभूतानाम् (prabhūtānām)
    locative प्रभूते (prabhūte) प्रभूतयोः (prabhūtayoḥ) प्रभूतेषु (prabhūteṣu)
    vocative प्रभूत (prabhūta) प्रभूतौ (prabhūtau)
    प्रभूता¹ (prabhūtā¹)
    प्रभूताः (prabhūtāḥ)
    प्रभूतासः¹ (prabhūtāsaḥ¹)
    • ¹Vedic

    Noun

    प्रभूत • (prabhūta) stemn

    1. (philosophy) a great or primary element

    Declension

    Neuter a-stem declension of प्रभूत
    singular dual plural
    nominative प्रभूतम् (prabhūtam) प्रभूते (prabhūte) प्रभूतानि (prabhūtāni)
    प्रभूता¹ (prabhūtā¹)
    accusative प्रभूतम् (prabhūtam) प्रभूते (prabhūte) प्रभूतानि (prabhūtāni)
    प्रभूता¹ (prabhūtā¹)
    instrumental प्रभूतेन (prabhūtena) प्रभूताभ्याम् (prabhūtābhyām) प्रभूतैः (prabhūtaiḥ)
    प्रभूतेभिः¹ (prabhūtebhiḥ¹)
    dative प्रभूताय (prabhūtāya) प्रभूताभ्याम् (prabhūtābhyām) प्रभूतेभ्यः (prabhūtebhyaḥ)
    ablative प्रभूतात् (prabhūtāt) प्रभूताभ्याम् (prabhūtābhyām) प्रभूतेभ्यः (prabhūtebhyaḥ)
    genitive प्रभूतस्य (prabhūtasya) प्रभूतयोः (prabhūtayoḥ) प्रभूतानाम् (prabhūtānām)
    locative प्रभूते (prabhūte) प्रभूतयोः (prabhūtayoḥ) प्रभूतेषु (prabhūteṣu)
    vocative प्रभूत (prabhūta) प्रभूते (prabhūte) प्रभूतानि (prabhūtāni)
    प्रभूता¹ (prabhūtā¹)
    • ¹Vedic

    References