प्रेक्षण

Sanskrit

Etymology

    From प्रेक्ष् (prekṣ) + -अन (-ana).

    Pronunciation

    Noun

    प्रेक्षण • (prekṣaṇa) stemn (root प्रेक्ष्)

    1. viewing
    2. show, spectacle

    Declension

    Neuter a-stem declension of प्रेक्षण
    singular dual plural
    nominative प्रेक्षणम् (prekṣaṇam) प्रेक्षणे (prekṣaṇe) प्रेक्षणानि (prekṣaṇāni)
    प्रेक्षणा¹ (prekṣaṇā¹)
    accusative प्रेक्षणम् (prekṣaṇam) प्रेक्षणे (prekṣaṇe) प्रेक्षणानि (prekṣaṇāni)
    प्रेक्षणा¹ (prekṣaṇā¹)
    instrumental प्रेक्षणेन (prekṣaṇena) प्रेक्षणाभ्याम् (prekṣaṇābhyām) प्रेक्षणैः (prekṣaṇaiḥ)
    प्रेक्षणेभिः¹ (prekṣaṇebhiḥ¹)
    dative प्रेक्षणाय (prekṣaṇāya) प्रेक्षणाभ्याम् (prekṣaṇābhyām) प्रेक्षणेभ्यः (prekṣaṇebhyaḥ)
    ablative प्रेक्षणात् (prekṣaṇāt) प्रेक्षणाभ्याम् (prekṣaṇābhyām) प्रेक्षणेभ्यः (prekṣaṇebhyaḥ)
    genitive प्रेक्षणस्य (prekṣaṇasya) प्रेक्षणयोः (prekṣaṇayoḥ) प्रेक्षणानाम् (prekṣaṇānām)
    locative प्रेक्षणे (prekṣaṇe) प्रेक्षणयोः (prekṣaṇayoḥ) प्रेक्षणेषु (prekṣaṇeṣu)
    vocative प्रेक्षण (prekṣaṇa) प्रेक्षणे (prekṣaṇe) प्रेक्षणानि (prekṣaṇāni)
    प्रेक्षणा¹ (prekṣaṇā¹)
    • ¹Vedic

    Descendants

    • Pali: pekkhaṇa
    • Prakrit: 𑀧𑁂𑀓𑁆𑀔𑀡 (pĕkkhaṇa), 𑀧𑀺𑀓𑁆𑀔𑀡 (pikkhaṇa), 𑀧𑁂𑀘𑁆𑀙𑀡 (pĕcchaṇa), 𑀧𑀺𑀘𑁆𑀙𑀡 (picchaṇa), 𑀧𑁂𑀳𑀡 (pehaṇa), 𑀧𑁂𑀓𑁆𑀔𑀡𑀬 (pĕkkhaṇaya)

    References