यजमान

Hindi

Etymology

From Sanskrit यजमान (yajamāna).

Pronunciation

  • (Delhi) IPA(key): /jəd͡ʒ.mɑːn/, [jɐd͡ʒ.mä̃ːn]

Noun

यजमान • (yajmānm

  1. (Hinduism) patron of a sacrifice or ritual
  2. host, sponsor

Declension

Declension of यजमान (masc cons-stem)
singular plural
direct यजमान
yajmān
यजमान
yajmān
oblique यजमान
yajmān
यजमानों
yajmānõ
vocative यजमान
yajmān
यजमानो
yajmāno

References

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *Hyáȷ́a-mHn-as (worshipping, middle participle of *Hyáȷ́ati), from Proto-Indo-European *h₁yáǵo-mh₁n-os (worshipping, middle participle of *h₁yaǵ- (to worship)). Cognate with Avestan 𐬫𐬀𐬰𐬆𐬨𐬥𐬀 (yazəmna, present middle participle of 𐬫𐬀𐬰𐬀𐬌𐬙𐬌 (yazaiti)), Ancient Greek ἁζόμενος (hazómenos, present mediopassive participle of ἅζομαι (házomai)). The Sanskrit root is यज् (yaj).

Pronunciation

Participle

यजमान • (yajamāna) present mediopassive participle (root यज्)

  1. present middle participle of यजति (yájati): worshipping, sacrificing
    • c. 1500 BCE – 1000 BCE, Ṛgveda 6.60.15:
      इन्द्रा॑ग्नी शृणु॒तं हवं॒ यज॑मानस्य सुन्व॒तः ।
      वी॒तं ह॒व्यान्य् आ ग॑तं॒ पिब॑तं सो॒म्यं मधु॑ ॥
      índrāgnī śṛṇutáṃ hávaṃ yájamānasya sunvatáḥ.
      vītáṃ havyā́ny ā́ gataṃ píbataṃ somyáṃ mádhu.
      Indra and Agni, hear the call of the one who worships with libations poured.
      Come and enjoy the offerings, drink the sweetly-flavoured Soma juice.

Declension

Masculine a-stem declension of यजमान
singular dual plural
nominative यजमानः (yájamānaḥ) यजमानौ (yájamānau)
यजमाना¹ (yájamānā¹)
यजमानाः (yájamānāḥ)
यजमानासः¹ (yájamānāsaḥ¹)
accusative यजमानम् (yájamānam) यजमानौ (yájamānau)
यजमाना¹ (yájamānā¹)
यजमानान् (yájamānān)
instrumental यजमानेन (yájamānena) यजमानाभ्याम् (yájamānābhyām) यजमानैः (yájamānaiḥ)
यजमानेभिः¹ (yájamānebhiḥ¹)
dative यजमानाय (yájamānāya) यजमानाभ्याम् (yájamānābhyām) यजमानेभ्यः (yájamānebhyaḥ)
ablative यजमानात् (yájamānāt) यजमानाभ्याम् (yájamānābhyām) यजमानेभ्यः (yájamānebhyaḥ)
genitive यजमानस्य (yájamānasya) यजमानयोः (yájamānayoḥ) यजमानानाम् (yájamānānām)
locative यजमाने (yájamāne) यजमानयोः (yájamānayoḥ) यजमानेषु (yájamāneṣu)
vocative यजमान (yájamāna) यजमानौ (yájamānau)
यजमाना¹ (yájamānā¹)
यजमानाः (yájamānāḥ)
यजमानासः¹ (yájamānāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of यजमाना
singular dual plural
nominative यजमाना (yájamānā) यजमाने (yájamāne) यजमानाः (yájamānāḥ)
accusative यजमानाम् (yájamānām) यजमाने (yájamāne) यजमानाः (yájamānāḥ)
instrumental यजमानया (yájamānayā)
यजमाना¹ (yájamānā¹)
यजमानाभ्याम् (yájamānābhyām) यजमानाभिः (yájamānābhiḥ)
dative यजमानायै (yájamānāyai) यजमानाभ्याम् (yájamānābhyām) यजमानाभ्यः (yájamānābhyaḥ)
ablative यजमानायाः (yájamānāyāḥ)
यजमानायै² (yájamānāyai²)
यजमानाभ्याम् (yájamānābhyām) यजमानाभ्यः (yájamānābhyaḥ)
genitive यजमानायाः (yájamānāyāḥ)
यजमानायै² (yájamānāyai²)
यजमानयोः (yájamānayoḥ) यजमानानाम् (yájamānānām)
locative यजमानायाम् (yájamānāyām) यजमानयोः (yájamānayoḥ) यजमानासु (yájamānāsu)
vocative यजमाने (yájamāne) यजमाने (yájamāne) यजमानाः (yájamānāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of यजमान
singular dual plural
nominative यजमानम् (yájamānam) यजमाने (yájamāne) यजमानानि (yájamānāni)
यजमाना¹ (yájamānā¹)
accusative यजमानम् (yájamānam) यजमाने (yájamāne) यजमानानि (yájamānāni)
यजमाना¹ (yájamānā¹)
instrumental यजमानेन (yájamānena) यजमानाभ्याम् (yájamānābhyām) यजमानैः (yájamānaiḥ)
यजमानेभिः¹ (yájamānebhiḥ¹)
dative यजमानाय (yájamānāya) यजमानाभ्याम् (yájamānābhyām) यजमानेभ्यः (yájamānebhyaḥ)
ablative यजमानात् (yájamānāt) यजमानाभ्याम् (yájamānābhyām) यजमानेभ्यः (yájamānebhyaḥ)
genitive यजमानस्य (yájamānasya) यजमानयोः (yájamānayoḥ) यजमानानाम् (yájamānānām)
locative यजमाने (yájamāne) यजमानयोः (yájamānayoḥ) यजमानेषु (yájamāneṣu)
vocative यजमान (yájamāna) यजमाने (yájamāne) यजमानानि (yájamānāni)
यजमाना¹ (yájamānā¹)
  • ¹Vedic

Noun

यजमान • (yájamāna) stemm

  1. one who commissions a sacrifice, the person paying the cost of a yajna, the patron of the yajna
    • c. 700 BCE, Śatapatha Brāhmaṇa 3.8.2.7:
      अथ या आपः परिशिष्यन्ते ।
      अर्धा वा यावत्यो वा ताभिर् एनं यजमानश् च शीर्षतोऽग्रे ऽनुषिञ्चतस् तत् प्राणांश् चैवास्मिंस् तत् तौ धत्तस् तच् चैनम् अतः समीरयतः ।
      atha yā āpaḥ pariśiṣyante.
      ardhā vā yāvatyo vā tābhir enaṃ yajamānaś ca śīrṣatoʼgre ʼnuṣiñcatas tat prāṇāṃś caivāsmiṃs tat tau dhattas tac cainam ataḥ samīrayataḥ.
      With one half or the whole of the water that is left, he (the Adhvaryu) and the Patron [of the worship-ritual] then sprinkle it, beginning from the head; thereby they put those vital airs into it, and revive it (beginning) from that part.
  2. patron, head of tribe, host

Declension

Masculine a-stem declension of यजमान
singular dual plural
nominative यजमानः (yájamānaḥ) यजमानौ (yájamānau)
यजमाना¹ (yájamānā¹)
यजमानाः (yájamānāḥ)
यजमानासः¹ (yájamānāsaḥ¹)
accusative यजमानम् (yájamānam) यजमानौ (yájamānau)
यजमाना¹ (yájamānā¹)
यजमानान् (yájamānān)
instrumental यजमानेन (yájamānena) यजमानाभ्याम् (yájamānābhyām) यजमानैः (yájamānaiḥ)
यजमानेभिः¹ (yájamānebhiḥ¹)
dative यजमानाय (yájamānāya) यजमानाभ्याम् (yájamānābhyām) यजमानेभ्यः (yájamānebhyaḥ)
ablative यजमानात् (yájamānāt) यजमानाभ्याम् (yájamānābhyām) यजमानेभ्यः (yájamānebhyaḥ)
genitive यजमानस्य (yájamānasya) यजमानयोः (yájamānayoḥ) यजमानानाम् (yájamānānām)
locative यजमाने (yájamāne) यजमानयोः (yájamānayoḥ) यजमानेषु (yájamāneṣu)
vocative यजमान (yájamāna) यजमानौ (yájamānau)
यजमाना¹ (yájamānā¹)
यजमानाः (yájamānāḥ)
यजमानासः¹ (yájamānāsaḥ¹)
  • ¹Vedic

Descendants

  • Kannada: ಯಜಮಾನ (yajamāna)
  • Tamil: எஜமான் (ejamāṉ), எசமான் (ecamāṉ), எசமானன் (ecamāṉaṉ)standard
  • Telugu: యజమాని (yajamāni), యజమానుడు (yajamānuḍu)
  • Malayalam: യജമാനൻ (yajamānaṉ), ഏമാൻ (ēmāṉ)tadbhava, യജമാനത്തി (yajamānatti)

References