यष्टृ

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *Hyaštā́ (worshipper), from Proto-Indo-European *h₁yaǵ-tōr ~ *h₁iǵ-tr-és (one who worships, worshipper); from the root *h₁yaǵ- (to worship). Cognate with Avestan 𐬫𐬀𐬱𐬙𐬀𐬭 (yaštar, worshipper).

Pronunciation

Noun

यष्टृ • (yaṣṭṛ́ or yáṣṭṛ) stemm (feminine यष्ट्री, root यज्)

  1. one who worships; a worshipper
    • c. 1500 BCE – 1000 BCE, Ṛgveda 2.9.6:
      सैनानी॑केन सुवि॒दत्रो॑ अ॒स्मे यष्टा॑ दे॒वाँ आय॑जिष्ठः स्व॒स्ति ।
      saínā́nīkena suvidátro asmé yáṣṭā devā́m̐ ā́yajiṣṭhaḥ svastí.
      May he, benevolent with this fair aspect, best worshipper, bring the Gods to bless us.

Declension

Masculine ṛ-stem declension of यष्टृ
singular dual plural
nominative यष्टा (yaṣṭā́) यष्टारौ (yaṣṭā́rau)
यष्टारा¹ (yaṣṭā́rā¹)
यष्टारः (yaṣṭā́raḥ)
accusative यष्टारम् (yaṣṭā́ram) यष्टारौ (yaṣṭā́rau)
यष्टारा¹ (yaṣṭā́rā¹)
यष्टॄन् (yaṣṭṝ́n)
instrumental यष्ट्रा (yaṣṭrā́) यष्टृभ्याम् (yaṣṭṛ́bhyām) यष्टृभिः (yaṣṭṛ́bhiḥ)
dative यष्ट्रे (yaṣṭré) यष्टृभ्याम् (yaṣṭṛ́bhyām) यष्टृभ्यः (yaṣṭṛ́bhyaḥ)
ablative यष्टुः (yaṣṭúḥ) यष्टृभ्याम् (yaṣṭṛ́bhyām) यष्टृभ्यः (yaṣṭṛ́bhyaḥ)
genitive यष्टुः (yaṣṭúḥ) यष्ट्रोः (yaṣṭróḥ) यष्टॄणाम् (yaṣṭṝṇā́m)
locative यष्टरि (yaṣṭári) यष्ट्रोः (yaṣṭróḥ) यष्टृषु (yaṣṭṛ́ṣu)
vocative यष्टः (yáṣṭaḥ) यष्टारौ (yáṣṭārau)
यष्टारा¹ (yáṣṭārā¹)
यष्टारः (yáṣṭāraḥ)
  • ¹Vedic
Masculine ṛ-stem declension of यष्टृ
singular dual plural
nominative यष्टा (yáṣṭā) यष्टारौ (yáṣṭārau)
यष्टारा¹ (yáṣṭārā¹)
यष्टारः (yáṣṭāraḥ)
accusative यष्टारम् (yáṣṭāram) यष्टारौ (yáṣṭārau)
यष्टारा¹ (yáṣṭārā¹)
यष्टॄन् (yáṣṭṝn)
instrumental यष्ट्रा (yáṣṭrā) यष्टृभ्याम् (yáṣṭṛbhyām) यष्टृभिः (yáṣṭṛbhiḥ)
dative यष्ट्रे (yáṣṭre) यष्टृभ्याम् (yáṣṭṛbhyām) यष्टृभ्यः (yáṣṭṛbhyaḥ)
ablative यष्टुः (yáṣṭuḥ) यष्टृभ्याम् (yáṣṭṛbhyām) यष्टृभ्यः (yáṣṭṛbhyaḥ)
genitive यष्टुः (yáṣṭuḥ) यष्ट्रोः (yáṣṭroḥ) यष्टॄणाम् (yáṣṭṝṇām)
locative यष्टरि (yáṣṭari) यष्ट्रोः (yáṣṭroḥ) यष्टृषु (yáṣṭṛṣu)
vocative यष्टः (yáṣṭaḥ) यष्टारौ (yáṣṭārau)
यष्टारा¹ (yáṣṭārā¹)
यष्टारः (yáṣṭāraḥ)
  • ¹Vedic

Descendants

  • Malayalam: യഷ്ടാവ് (yaṣṭāvŭ)
  • Hindi: यष्टा (yaṣṭā)

Further reading