रुजति

Pali

Alternative forms

Verb

रुजति (root ruj, first conjugation)

  1. Devanagari script form of rujati (to cause pain)

Conjugation

  • Present active participle: रुजन्त् (rujant), which see for forms and usage
  • Past participle: लुग्ग (lugga)
  • Passive: लुज्जति (lujjati)

Adjective

रुजति

  1. Devanagari script form of rujati, which is masculine/neuter locative singular of रुजन्त् (rujant), present active participle of the verb above

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-European *luǵ-é-ti, from *lewǵ- (to break, shatter).

Cognate with Lithuanian lū́žti (to fracture), Latin lūgeō, Old High German liohhan, Ancient Greek λευγαλέος (leugaléos) Old Armenian լուծանեմ (lucanem), Old English lūcan (to pluck out, pull up), and Old English tōlūcan (to dislocate, destroy; unlock).

Pronunciation

Verb

रुजति • (rujáti) third-singular indicative (class 6, type P, root रुज्)

  1. to break, break open
  2. to shatter, dash to pieces, destroy
  3. to injure, cause pain, hurt

Conjugation

Present: रुजति (rujáti), रुजते (rujáte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third रुजति
rujáti
रुजतः
rujátaḥ
रुजन्ति
rujánti
रुजते
rujáte
रुजेते
rujéte
रुजन्ते
rujánte
Second रुजसि
rujási
रुजथः
rujáthaḥ
रुजथ
rujátha
रुजसे
rujáse
रुजेथे
rujéthe
रुजध्वे
rujádhve
First रुजामि
rujā́mi
रुजावः
rujā́vaḥ
रुजामः / रुजामसि¹
rujā́maḥ / rujā́masi¹
रुजे
rujé
रुजावहे
rujā́vahe
रुजामहे
rujā́mahe
Imperative
Third रुजतु
rujátu
रुजताम्
rujátām
रुजन्तु
rujántu
रुजताम्
rujátām
रुजेताम्
rujétām
रुजन्ताम्
rujántām
Second रुज
rujá
रुजतम्
rujátam
रुजत
rujáta
रुजस्व
rujásva
रुजेथाम्
rujéthām
रुजध्वम्
rujádhvam
First रुजानि
rujā́ni
रुजाव
rujā́va
रुजाम
rujā́ma
रुजै
rujaí
रुजावहै
rujā́vahai
रुजामहै
rujā́mahai
Optative/Potential
Third रुजेत्
rujét
रुजेताम्
rujétām
रुजेयुः
rujéyuḥ
रुजेत
rujéta
रुजेयाताम्
rujéyātām
रुजेरन्
rujéran
Second रुजेः
rujéḥ
रुजेतम्
rujétam
रुजेत
rujéta
रुजेथाः
rujéthāḥ
रुजेयाथाम्
rujéyāthām
रुजेध्वम्
rujédhvam
First रुजेयम्
rujéyam
रुजेव
rujéva
रुजेम
rujéma
रुजेय
rujéya
रुजेवहि
rujévahi
रुजेमहि
rujémahi
Subjunctive
Third रुजात् / रुजाति
rujā́t / rujā́ti
रुजातः
rujā́taḥ
रुजान्
rujā́n
रुजाते / रुजातै
rujā́te / rujā́tai
रुजैते
rujaíte
रुजन्त / रुजान्तै
rujánta / rujā́ntai
Second रुजाः / रुजासि
rujā́ḥ / rujā́si
रुजाथः
rujā́thaḥ
रुजाथ
rujā́tha
रुजासे / रुजासै
rujā́se / rujā́sai
रुजैथे
rujaíthe
रुजाध्वै
rujā́dhvai
First रुजानि
rujā́ni
रुजाव
rujā́va
रुजाम
rujā́ma
रुजै
rujaí
रुजावहै
rujā́vahai
रुजामहै
rujā́mahai
Participles
रुजत्
ruját
रुजमान
rujámāna
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic
Imperfect: अरुजत् (árujat), अरुजत (árujata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अरुजत्
árujat
अरुजताम्
árujatām
अरुजन्
árujan
अरुजत
árujata
अरुजेताम्
árujetām
अरुजन्त
árujanta
Second अरुजः
árujaḥ
अरुजतम्
árujatam
अरुजत
árujata
अरुजथाः
árujathāḥ
अरुजेथाम्
árujethām
अरुजध्वम्
árujadhvam
First अरुजम्
árujam
अरुजाव
árujāva
अरुजाम
árujāma
अरुजे
áruje
अरुजावहि
árujāvahi
अरुजामहि
árujāmahi

Descendants

  • Pali: rujati
  • Northern:
    • Central Pahari:
      • Kumaoni: र्वीणो (rwīṇo)
  • Southern:
    • Sinhalese: රිදෙනවා (ridenawā), රිදවනවා (ridawanawā), රුද්දනවා (ruddanawā)

References