वश

Sanskrit

Alternative forms

Etymology

Nominalized in either the active or the impersonal/passive sense from the root वश् (vaś, to will; to command; to desire), from Proto-Indo-European *weḱ-.

Pronunciation

Adjective

वश • (váśa) stem

  1. willing
  2. submissive; obedient; subdued
  3. tamed; enthralled
  4. under the influence of; subject to (often in compounds)
    शोकवशःśokavaśaḥoverwhelmed with sorrow; grief-striken
    स्ववशsvavaśaindependent; autonomous
    परवशparavaśaunder the influence of others

Declension

Masculine a-stem declension of वश
singular dual plural
nominative वशः (váśaḥ) वशौ (váśau)
वशा¹ (váśā¹)
वशाः (váśāḥ)
वशासः¹ (váśāsaḥ¹)
accusative वशम् (váśam) वशौ (váśau)
वशा¹ (váśā¹)
वशान् (váśān)
instrumental वशेन (váśena) वशाभ्याम् (váśābhyām) वशैः (váśaiḥ)
वशेभिः¹ (váśebhiḥ¹)
dative वशाय (váśāya) वशाभ्याम् (váśābhyām) वशेभ्यः (váśebhyaḥ)
ablative वशात् (váśāt) वशाभ्याम् (váśābhyām) वशेभ्यः (váśebhyaḥ)
genitive वशस्य (váśasya) वशयोः (váśayoḥ) वशानाम् (váśānām)
locative वशे (váśe) वशयोः (váśayoḥ) वशेषु (váśeṣu)
vocative वश (váśa) वशौ (váśau)
वशा¹ (váśā¹)
वशाः (váśāḥ)
वशासः¹ (váśāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of वशा
singular dual plural
nominative वशा (váśā) वशे (váśe) वशाः (váśāḥ)
accusative वशाम् (váśām) वशे (váśe) वशाः (váśāḥ)
instrumental वशया (váśayā)
वशा¹ (váśā¹)
वशाभ्याम् (váśābhyām) वशाभिः (váśābhiḥ)
dative वशायै (váśāyai) वशाभ्याम् (váśābhyām) वशाभ्यः (váśābhyaḥ)
ablative वशायाः (váśāyāḥ)
वशायै² (váśāyai²)
वशाभ्याम् (váśābhyām) वशाभ्यः (váśābhyaḥ)
genitive वशायाः (váśāyāḥ)
वशायै² (váśāyai²)
वशयोः (váśayoḥ) वशानाम् (váśānām)
locative वशायाम् (váśāyām) वशयोः (váśayoḥ) वशासु (váśāsu)
vocative वशे (váśe) वशे (váśe) वशाः (váśāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of वश
singular dual plural
nominative वशम् (váśam) वशे (váśe) वशानि (váśāni)
वशा¹ (váśā¹)
accusative वशम् (váśam) वशे (váśe) वशानि (váśāni)
वशा¹ (váśā¹)
instrumental वशेन (váśena) वशाभ्याम् (váśābhyām) वशैः (váśaiḥ)
वशेभिः¹ (váśebhiḥ¹)
dative वशाय (váśāya) वशाभ्याम् (váśābhyām) वशेभ्यः (váśebhyaḥ)
ablative वशात् (váśāt) वशाभ्याम् (váśābhyām) वशेभ्यः (váśebhyaḥ)
genitive वशस्य (váśasya) वशयोः (váśayoḥ) वशानाम् (váśānām)
locative वशे (váśe) वशयोः (váśayoḥ) वशेषु (váśeṣu)
vocative वश (váśa) वशे (váśe) वशानि (váśāni)
वशा¹ (váśā¹)
  • ¹Vedic

Noun

वश • (váśa) stemm or n

  1. will; wish; desire
  2. authority; power; control; dominion; influence
    वशे कृvaśe kṛ"to render someone under control"; to subdue; to win over; to bewitch

Usage notes

  • The ablative वशात् (vaśāt) is frequently used adverbially in the sense of "through the force, power, or influence of"; "on account of", "for the purpose of".

Declension

Masculine a-stem declension of वश
singular dual plural
nominative वशः (váśaḥ) वशौ (váśau)
वशा¹ (váśā¹)
वशाः (váśāḥ)
वशासः¹ (váśāsaḥ¹)
accusative वशम् (váśam) वशौ (váśau)
वशा¹ (váśā¹)
वशान् (váśān)
instrumental वशेन (váśena) वशाभ्याम् (váśābhyām) वशैः (váśaiḥ)
वशेभिः¹ (váśebhiḥ¹)
dative वशाय (váśāya) वशाभ्याम् (váśābhyām) वशेभ्यः (váśebhyaḥ)
ablative वशात् (váśāt) वशाभ्याम् (váśābhyām) वशेभ्यः (váśebhyaḥ)
genitive वशस्य (váśasya) वशयोः (váśayoḥ) वशानाम् (váśānām)
locative वशे (váśe) वशयोः (váśayoḥ) वशेषु (váśeṣu)
vocative वश (váśa) वशौ (váśau)
वशा¹ (váśā¹)
वशाः (váśāḥ)
वशासः¹ (váśāsaḥ¹)
  • ¹Vedic
Neuter a-stem declension of वश
singular dual plural
nominative वशम् (váśam) वशे (váśe) वशानि (váśāni)
वशा¹ (váśā¹)
accusative वशम् (váśam) वशे (váśe) वशानि (váśāni)
वशा¹ (váśā¹)
instrumental वशेन (váśena) वशाभ्याम् (váśābhyām) वशैः (váśaiḥ)
वशेभिः¹ (váśebhiḥ¹)
dative वशाय (váśāya) वशाभ्याम् (váśābhyām) वशेभ्यः (váśebhyaḥ)
ablative वशात् (váśāt) वशाभ्याम् (váśābhyām) वशेभ्यः (váśebhyaḥ)
genitive वशस्य (váśasya) वशयोः (váśayoḥ) वशानाम् (váśānām)
locative वशे (váśe) वशयोः (váśayoḥ) वशेषु (váśeṣu)
vocative वश (váśa) वशे (váśe) वशानि (váśāni)
वशा¹ (váśā¹)
  • ¹Vedic

Descendants

  • Gandhari: 𐨬𐨭 (vaśa)
  • Pali: vasa
  • Sauraseni Prakrit: 𑀯𑀲 (vasa)
    • Hindi: बस (bas, power; control; ability)
  • Old Javanese: waśa
  • Telugu: వశము (vaśamu)

References