वेदि

Sanskrit

Alternative forms

Etymology 1

From the root विद् (√vid-) (see there for more related words), from Proto-Indo-European *weyd- (to know, see, find), +‎ -ई () (< PIE *-ih₂). Compare वेद (véda), वेत्ति (vétti).

Pronunciation

Noun

वेदि • (védi) stemf

  1. knowledge, science
  2. seal ring (L.)
Declension
Feminine i-stem declension of वेदि
singular dual plural
nominative वेदिः (védiḥ) वेदी (védī) वेदयः (védayaḥ)
accusative वेदिम् (védim) वेदी (védī) वेदीः (védīḥ)
instrumental वेद्या (védyā)
वेदी¹ (védī¹)
वेदिभ्याम् (védibhyām) वेदिभिः (védibhiḥ)
dative वेदये (védaye)
वेद्यै² (védyai²)
वेदी¹ (védī¹)
वेदिभ्याम् (védibhyām) वेदिभ्यः (védibhyaḥ)
ablative वेदेः (védeḥ)
वेद्याः² (védyāḥ²)
वेद्यै³ (védyai³)
वेदिभ्याम् (védibhyām) वेदिभ्यः (védibhyaḥ)
genitive वेदेः (védeḥ)
वेद्याः² (védyāḥ²)
वेद्यै³ (védyai³)
वेद्योः (védyoḥ) वेदीनाम् (védīnām)
locative वेदौ (védau)
वेद्याम्² (védyām²)
वेदा¹ (védā¹)
वेद्योः (védyoḥ) वेदिषु (védiṣu)
vocative वेदे (véde) वेदी (védī) वेदयः (védayaḥ)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

Noun

वेदि • (vedi) stemm

  1. learned man, teacher, pandit (L.)
Declension
Masculine i-stem declension of वेदि
singular dual plural
nominative वेदिः (védiḥ) वेदी (védī) वेदयः (védayaḥ)
accusative वेदिम् (védim) वेदी (védī) वेदीन् (védīn)
instrumental वेदिना (védinā)
वेद्या¹ (védyā¹)
वेदिभ्याम् (védibhyām) वेदिभिः (védibhiḥ)
dative वेदये (védaye) वेदिभ्याम् (védibhyām) वेदिभ्यः (védibhyaḥ)
ablative वेदेः (védeḥ)
वेद्यः¹ (védyaḥ¹)
वेदिभ्याम् (védibhyām) वेदिभ्यः (védibhyaḥ)
genitive वेदेः (védeḥ)
वेद्यः¹ (védyaḥ¹)
वेद्योः (védyoḥ) वेदीनाम् (védīnām)
locative वेदौ (védau)
वेदा¹ (védā¹)
वेद्योः (védyoḥ) वेदिषु (védiṣu)
vocative वेदे (véde) वेदी (védī) वेदयः (védayaḥ)
  • ¹Vedic

Etymology 2

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Noun

वेदि • (védi) stemf

  1. raised ground used for a sacrificial altar (RV., etc.)
  2. veranda shaped as an altar ground and used for weddings etc. (Kāv., Kathās.)
  3. pedestal, stand, base (MBh., Kāv., etc.)
Declension
Feminine i-stem declension of वेदि
singular dual plural
nominative वेदिः (védiḥ) वेदी (védī) वेदयः (védayaḥ)
accusative वेदिम् (védim) वेदी (védī) वेदीः (védīḥ)
instrumental वेद्या (védyā)
वेदी¹ (védī¹)
वेदिभ्याम् (védibhyām) वेदिभिः (védibhiḥ)
dative वेदये (védaye)
वेद्यै² (védyai²)
वेदी¹ (védī¹)
वेदिभ्याम् (védibhyām) वेदिभ्यः (védibhyaḥ)
ablative वेदेः (védeḥ)
वेद्याः² (védyāḥ²)
वेद्यै³ (védyai³)
वेदिभ्याम् (védibhyām) वेदिभ्यः (védibhyaḥ)
genitive वेदेः (védeḥ)
वेद्याः² (védyāḥ²)
वेद्यै³ (védyai³)
वेद्योः (védyoḥ) वेदीनाम् (védīnām)
locative वेदौ (védau)
वेद्याम्² (védyām²)
वेदा¹ (védā¹)
वेद्योः (védyoḥ) वेदिषु (védiṣu)
vocative वेदे (véde) वेदी (védī) वेदयः (védayaḥ)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

Noun

वेदि • (védi) stemn

  1. Jasminum auriculatum (L.)
Declension
Neuter i-stem declension of वेदि
singular dual plural
nominative वेदि (védi) वेदिनी (védinī) वेदीनि (védīni)
वेदि¹ (védi¹)
वेदी¹ (védī¹)
accusative वेदि (védi) वेदिनी (védinī) वेदीनि (védīni)
वेदि¹ (védi¹)
वेदी¹ (védī¹)
instrumental वेदिना (védinā)
वेद्या¹ (védyā¹)
वेदिभ्याम् (védibhyām) वेदिभिः (védibhiḥ)
dative वेदिने (védine)
वेदये¹ (védaye¹)
वेदिभ्याम् (védibhyām) वेदिभ्यः (védibhyaḥ)
ablative वेदिनः (védinaḥ)
वेदेः¹ (védeḥ¹)
वेदिभ्याम् (védibhyām) वेदिभ्यः (védibhyaḥ)
genitive वेदिनः (védinaḥ)
वेदेः¹ (védeḥ¹)
वेदिनोः (védinoḥ)
वेद्योः¹ (védyoḥ¹)
वेदीनाम् (védīnām)
locative वेदिनि (védini)
वेदौ¹ (védau¹)
वेदा¹ (védā¹)
वेदिनोः (védinoḥ)
वेद्योः¹ (védyoḥ¹)
वेदिषु (védiṣu)
vocative वेदि (védi)
वेदे (véde)
वेदिनी (védinī) वेदीनि (védīni)
वेदि¹ (védi¹)
वेदी¹ (védī¹)
  • ¹Vedic

References