श्रेष्ठ

Hindi

Etymology

Borrowed from Sanskrit श्रेष्ठ (śreṣṭha). Doublet of सेठ (seṭh).

Pronunciation

  • (Delhi) IPA(key): /ʃɾeːʂʈʰ/
  • Rhymes: -eːʂʈʰ
  • Hyphenation: श्रेष्ठ

Adjective

श्रेष्ठ • (śreṣṭh) (indeclinable, Urdu spelling سَرِیشْٹھ)[1]

  1. excellent, high-quality, best
    Synonyms: आला (ālā), उत्तम (uttam)

Derived terms

References

  1. ^ श्रेष्ठ”, in ریخْتَہ لُغَت (rexta luġat) - Rekhta Dictionary [Urdu dictionary with meanings in Hindi & English], Noida, India: Rekhta Foundation, 2025.

Nepali

Pronunciation

  • IPA(key): [sres̠t̠ʰʌ]
  • Phonetic Devanagari: स्रेस्ठ

Adjective

श्रेष्ठ • (śreṣṭha)

  1. excellent, first-class

Sanskrit

Alternative scripts

Etymology

    From Proto-Indo-Iranian *ćráyHištʰas (most beautiful). Cognate with Avestan 𐬯𐬭𐬀𐬉𐬱𐬙𐬀 (sraēšta, most beautiful).

    Pronunciation

    Adjective

    श्रेष्ठ • (śréṣṭha) stem (metrical Vedic sometimes śráyiṣṭha)

    1. most beautiful, most splendid
      • c. 1500 BCE – 1000 BCE, Ṛgveda 4.36.7:
        श्रेष्ठं वः पेशो अधि धायि दर्शतं स्तोमो वाजा ऋभवस्तं जुजुष्टन ।
        śreṣṭhaṃ vaḥ peśo adhi dhāyi darśataṃ stomo vājā ṛbhavastaṃ jujuṣṭana.
        To you the most beautiful ornament has been assigned, the hymn of praise: Vājas and Ṛbhus, take joy therein!
    2. best, chief, most excellent
      Synonym: वसिष्ठ (vásiṣṭha)
      • c. 1500 BCE – 1000 BCE, Ṛgveda 1.43.5:
        यः शुक्र इव सूर्यो हिरण्यमिव रोचते ।
        श्रेष्ठो देवानां वसुः ॥
        yaḥ śukra iva sūryo hiraṇyamiva rocate.
        śreṣṭho devānāṃ vasuḥ.
        [Rudra is he] who is as bright as the Sun and shines like gold.
        The excellent, the best among the Gods.

    Declension

    Masculine a-stem declension of श्रेष्ठ
    singular dual plural
    nominative श्रेष्ठः (śréṣṭhaḥ) श्रेष्ठौ (śréṣṭhau)
    श्रेष्ठा¹ (śréṣṭhā¹)
    श्रेष्ठाः (śréṣṭhāḥ)
    श्रेष्ठासः¹ (śréṣṭhāsaḥ¹)
    accusative श्रेष्ठम् (śréṣṭham) श्रेष्ठौ (śréṣṭhau)
    श्रेष्ठा¹ (śréṣṭhā¹)
    श्रेष्ठान् (śréṣṭhān)
    instrumental श्रेष्ठेन (śréṣṭhena) श्रेष्ठाभ्याम् (śréṣṭhābhyām) श्रेष्ठैः (śréṣṭhaiḥ)
    श्रेष्ठेभिः¹ (śréṣṭhebhiḥ¹)
    dative श्रेष्ठाय (śréṣṭhāya) श्रेष्ठाभ्याम् (śréṣṭhābhyām) श्रेष्ठेभ्यः (śréṣṭhebhyaḥ)
    ablative श्रेष्ठात् (śréṣṭhāt) श्रेष्ठाभ्याम् (śréṣṭhābhyām) श्रेष्ठेभ्यः (śréṣṭhebhyaḥ)
    genitive श्रेष्ठस्य (śréṣṭhasya) श्रेष्ठयोः (śréṣṭhayoḥ) श्रेष्ठानाम् (śréṣṭhānām)
    locative श्रेष्ठे (śréṣṭhe) श्रेष्ठयोः (śréṣṭhayoḥ) श्रेष्ठेषु (śréṣṭheṣu)
    vocative श्रेष्ठ (śréṣṭha) श्रेष्ठौ (śréṣṭhau)
    श्रेष्ठा¹ (śréṣṭhā¹)
    श्रेष्ठाः (śréṣṭhāḥ)
    श्रेष्ठासः¹ (śréṣṭhāsaḥ¹)
    • ¹Vedic
    Feminine ā-stem declension of श्रेष्ठा
    singular dual plural
    nominative श्रेष्ठा (śréṣṭhā) श्रेष्ठे (śréṣṭhe) श्रेष्ठाः (śréṣṭhāḥ)
    accusative श्रेष्ठाम् (śréṣṭhām) श्रेष्ठे (śréṣṭhe) श्रेष्ठाः (śréṣṭhāḥ)
    instrumental श्रेष्ठया (śréṣṭhayā)
    श्रेष्ठा¹ (śréṣṭhā¹)
    श्रेष्ठाभ्याम् (śréṣṭhābhyām) श्रेष्ठाभिः (śréṣṭhābhiḥ)
    dative श्रेष्ठायै (śréṣṭhāyai) श्रेष्ठाभ्याम् (śréṣṭhābhyām) श्रेष्ठाभ्यः (śréṣṭhābhyaḥ)
    ablative श्रेष्ठायाः (śréṣṭhāyāḥ)
    श्रेष्ठायै² (śréṣṭhāyai²)
    श्रेष्ठाभ्याम् (śréṣṭhābhyām) श्रेष्ठाभ्यः (śréṣṭhābhyaḥ)
    genitive श्रेष्ठायाः (śréṣṭhāyāḥ)
    श्रेष्ठायै² (śréṣṭhāyai²)
    श्रेष्ठयोः (śréṣṭhayoḥ) श्रेष्ठानाम् (śréṣṭhānām)
    locative श्रेष्ठायाम् (śréṣṭhāyām) श्रेष्ठयोः (śréṣṭhayoḥ) श्रेष्ठासु (śréṣṭhāsu)
    vocative श्रेष्ठे (śréṣṭhe) श्रेष्ठे (śréṣṭhe) श्रेष्ठाः (śréṣṭhāḥ)
    • ¹Vedic
    • ²Brāhmaṇas
    Neuter a-stem declension of श्रेष्ठ
    singular dual plural
    nominative श्रेष्ठम् (śréṣṭham) श्रेष्ठे (śréṣṭhe) श्रेष्ठानि (śréṣṭhāni)
    श्रेष्ठा¹ (śréṣṭhā¹)
    accusative श्रेष्ठम् (śréṣṭham) श्रेष्ठे (śréṣṭhe) श्रेष्ठानि (śréṣṭhāni)
    श्रेष्ठा¹ (śréṣṭhā¹)
    instrumental श्रेष्ठेन (śréṣṭhena) श्रेष्ठाभ्याम् (śréṣṭhābhyām) श्रेष्ठैः (śréṣṭhaiḥ)
    श्रेष्ठेभिः¹ (śréṣṭhebhiḥ¹)
    dative श्रेष्ठाय (śréṣṭhāya) श्रेष्ठाभ्याम् (śréṣṭhābhyām) श्रेष्ठेभ्यः (śréṣṭhebhyaḥ)
    ablative श्रेष्ठात् (śréṣṭhāt) श्रेष्ठाभ्याम् (śréṣṭhābhyām) श्रेष्ठेभ्यः (śréṣṭhebhyaḥ)
    genitive श्रेष्ठस्य (śréṣṭhasya) श्रेष्ठयोः (śréṣṭhayoḥ) श्रेष्ठानाम् (śréṣṭhānām)
    locative श्रेष्ठे (śréṣṭhe) श्रेष्ठयोः (śréṣṭhayoḥ) श्रेष्ठेषु (śréṣṭheṣu)
    vocative श्रेष्ठ (śréṣṭha) श्रेष्ठे (śréṣṭhe) श्रेष्ठानि (śréṣṭhāni)
    श्रेष्ठा¹ (śréṣṭhā¹)
    • ¹Vedic

    Descendants

    • Pali: seṭṭha
      • Khmer: សេដ្ឋ (seetthaʼ)
      • Thai: เศรษฐ (sèet-tà-)
    • Prakrit: 𑀲𑀺𑀝𑁆𑀞 (siṭṭha)