संयुग

Sanskrit

Alternative scripts

Etymology

From सम्- (sam-) +‎ युग (yuga, pair, couple). Compare द्वंद्व (dvaṃdva) for semantic development.

Pronunciation

Noun

संयुग • (saṃyuga) stemn

  1. union, conjunction
  2. fight, conflict, war
    Synonyms: पृत् (pṛt), युद्ध (yuddha), आहव (āhava), मृध् (mṛdh), संग्राम (saṃgrāma)
    • c. 500 BCE – 100 BCE, Rāmāyaṇa 1.1.4:
      आत्मवान् को जितक्रोधो द्युतिमान् को ऽनसूयकः ।
      कस्य बिभ्यति देवाश् च जातरोषस्य संयुगे
      ātmavān ko jitakrodho dyutimān ko ʼnasūyakaḥ.
      kasya bibhyati devāś ca jātaroṣasya saṃyuge.
      Who is self-restrained and has conquered anger, who is endowed with brilliance and free from envy?
      Who, when angered in war, is feared even by the Devas?

Declension

Neuter a-stem declension of संयुग
singular dual plural
nominative संयुगम् (saṃyugam) संयुगे (saṃyuge) संयुगानि (saṃyugāni)
संयुगा¹ (saṃyugā¹)
accusative संयुगम् (saṃyugam) संयुगे (saṃyuge) संयुगानि (saṃyugāni)
संयुगा¹ (saṃyugā¹)
instrumental संयुगेन (saṃyugena) संयुगाभ्याम् (saṃyugābhyām) संयुगैः (saṃyugaiḥ)
संयुगेभिः¹ (saṃyugebhiḥ¹)
dative संयुगाय (saṃyugāya) संयुगाभ्याम् (saṃyugābhyām) संयुगेभ्यः (saṃyugebhyaḥ)
ablative संयुगात् (saṃyugāt) संयुगाभ्याम् (saṃyugābhyām) संयुगेभ्यः (saṃyugebhyaḥ)
genitive संयुगस्य (saṃyugasya) संयुगयोः (saṃyugayoḥ) संयुगानाम् (saṃyugānām)
locative संयुगे (saṃyuge) संयुगयोः (saṃyugayoḥ) संयुगेषु (saṃyugeṣu)
vocative संयुग (saṃyuga) संयुगे (saṃyuge) संयुगानि (saṃyugāni)
संयुगा¹ (saṃyugā¹)
  • ¹Vedic

References

  • Monier Williams (1899) “संयुग”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 1112.
  • Hellwig, Oliver (2010–2025) “saṃyuga”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.