सलिल

Awadhi

Etymology

From Sanskrit सलिल (salila).

Noun

सलिल (salilm

  1. water

Marathi

Etymology

Borrowed from Sanskrit सलिल (salila).

Noun

सलिल • (saliln

  1. water
    Synonyms: पाणी (pāṇī), जल (jal), उदक (udak)

Sanskrit

Alternative scripts

Etymology

Probably from an extension of Proto-Indo-European *séh₂ls (salt); compare Ancient Greek ᾰ̔́λς (hắls, sea; salt).[1]

A folk etymology explains the word as स- (sa-, with) +‎ लीला (līlā, playfulness), literally the playful one, which would refer to the erratic motion of waves on the water surface. However, this does not explain the short (i) sound.

Pronunciation

Adjective

सलिल • (salila) stem

  1. flowing, surging, fluctuating, unsteady

Declension

Masculine a-stem declension of सलिल
singular dual plural
nominative सलिलः (salilaḥ) सलिलौ (salilau)
सलिला¹ (salilā¹)
सलिलाः (salilāḥ)
सलिलासः¹ (salilāsaḥ¹)
accusative सलिलम् (salilam) सलिलौ (salilau)
सलिला¹ (salilā¹)
सलिलान् (salilān)
instrumental सलिलेन (salilena) सलिलाभ्याम् (salilābhyām) सलिलैः (salilaiḥ)
सलिलेभिः¹ (salilebhiḥ¹)
dative सलिलाय (salilāya) सलिलाभ्याम् (salilābhyām) सलिलेभ्यः (salilebhyaḥ)
ablative सलिलात् (salilāt) सलिलाभ्याम् (salilābhyām) सलिलेभ्यः (salilebhyaḥ)
genitive सलिलस्य (salilasya) सलिलयोः (salilayoḥ) सलिलानाम् (salilānām)
locative सलिले (salile) सलिलयोः (salilayoḥ) सलिलेषु (salileṣu)
vocative सलिल (salila) सलिलौ (salilau)
सलिला¹ (salilā¹)
सलिलाः (salilāḥ)
सलिलासः¹ (salilāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of सलिला
singular dual plural
nominative सलिला (salilā) सलिले (salile) सलिलाः (salilāḥ)
accusative सलिलाम् (salilām) सलिले (salile) सलिलाः (salilāḥ)
instrumental सलिलया (salilayā)
सलिला¹ (salilā¹)
सलिलाभ्याम् (salilābhyām) सलिलाभिः (salilābhiḥ)
dative सलिलायै (salilāyai) सलिलाभ्याम् (salilābhyām) सलिलाभ्यः (salilābhyaḥ)
ablative सलिलायाः (salilāyāḥ)
सलिलायै² (salilāyai²)
सलिलाभ्याम् (salilābhyām) सलिलाभ्यः (salilābhyaḥ)
genitive सलिलायाः (salilāyāḥ)
सलिलायै² (salilāyai²)
सलिलयोः (salilayoḥ) सलिलानाम् (salilānām)
locative सलिलायाम् (salilāyām) सलिलयोः (salilayoḥ) सलिलासु (salilāsu)
vocative सलिले (salile) सलिले (salile) सलिलाः (salilāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of सलिल
singular dual plural
nominative सलिलम् (salilam) सलिले (salile) सलिलानि (salilāni)
सलिला¹ (salilā¹)
accusative सलिलम् (salilam) सलिले (salile) सलिलानि (salilāni)
सलिला¹ (salilā¹)
instrumental सलिलेन (salilena) सलिलाभ्याम् (salilābhyām) सलिलैः (salilaiḥ)
सलिलेभिः¹ (salilebhiḥ¹)
dative सलिलाय (salilāya) सलिलाभ्याम् (salilābhyām) सलिलेभ्यः (salilebhyaḥ)
ablative सलिलात् (salilāt) सलिलाभ्याम् (salilābhyām) सलिलेभ्यः (salilebhyaḥ)
genitive सलिलस्य (salilasya) सलिलयोः (salilayoḥ) सलिलानाम् (salilānām)
locative सलिले (salile) सलिलयोः (salilayoḥ) सलिलेषु (salileṣu)
vocative सलिल (salila) सलिले (salile) सलिलानि (salilāni)
सलिला¹ (salilā¹)
  • ¹Vedic

Noun

सलिल • (salila) stemn

  1. flood, surge, waves
  2. (also plural) water
    Synonyms: see Thesaurus:जल
  3. rainwater, rain
  4. eyewater, tears
  5. a particularly high number
  6. a kind of meter

Declension

Neuter a-stem declension of सलिल
singular dual plural
nominative सलिलम् (salilam) सलिले (salile) सलिलानि (salilāni)
सलिला¹ (salilā¹)
accusative सलिलम् (salilam) सलिले (salile) सलिलानि (salilāni)
सलिला¹ (salilā¹)
instrumental सलिलेन (salilena) सलिलाभ्याम् (salilābhyām) सलिलैः (salilaiḥ)
सलिलेभिः¹ (salilebhiḥ¹)
dative सलिलाय (salilāya) सलिलाभ्याम् (salilābhyām) सलिलेभ्यः (salilebhyaḥ)
ablative सलिलात् (salilāt) सलिलाभ्याम् (salilābhyām) सलिलेभ्यः (salilebhyaḥ)
genitive सलिलस्य (salilasya) सलिलयोः (salilayoḥ) सलिलानाम् (salilānām)
locative सलिले (salile) सलिलयोः (salilayoḥ) सलिलेषु (salileṣu)
vocative सलिल (salila) सलिले (salile) सलिलानि (salilāni)
सलिला¹ (salilā¹)
  • ¹Vedic

Descendants

  • Awadhi: सलिल (salil) (learned)
  • Bengali: সলিল (śolil) (learned)
  • Marathi: सलिल (salil) (learned)

References

  1. ^ Mayrhofer, Manfred (1996) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 2, Heidelberg: Carl Winter Universitätsverlag, pages 712-3

Further reading