स्वतवस्

Sanskrit

Alternative scripts

Etymology

From स्व (sva) +‎ तवस् (tavas). Cognate to Proto-Iranian *hwatā́wā (lord, god).

Pronunciation

Adjective

स्वतवस् • (svátavas) stem

  1. self-strong, inherently powerful, valiant (god)

Declension

Masculine as-stem declension of स्वतवस्
singular dual plural
nominative स्वतवाः (svátavāḥ) स्वतवसौ (svátavasau)
स्वतवसा¹ (svátavasā¹)
स्वतवसः (svátavasaḥ)
स्वतवाः¹ (svátavāḥ¹)
accusative स्वतवसम् (svátavasam)
स्वतवाम्¹ (svátavām¹)
स्वतवसौ (svátavasau)
स्वतवसा¹ (svátavasā¹)
स्वतवसः (svátavasaḥ)
स्वतवाः¹ (svátavāḥ¹)
instrumental स्वतवसा (svátavasā) स्वतवोभ्याम् (svátavobhyām) स्वतवोभिः (svátavobhiḥ)
dative स्वतवसे (svátavase) स्वतवोभ्याम् (svátavobhyām) स्वतवोभ्यः (svátavobhyaḥ)
ablative स्वतवसः (svátavasaḥ) स्वतवोभ्याम् (svátavobhyām) स्वतवोभ्यः (svátavobhyaḥ)
genitive स्वतवसः (svátavasaḥ) स्वतवसोः (svátavasoḥ) स्वतवसाम् (svátavasām)
locative स्वतवसि (svátavasi) स्वतवसोः (svátavasoḥ) स्वतवःसु (svátavaḥsu)
vocative स्वतवः (svátavaḥ) स्वतवसौ (svátavasau)
स्वतवसा¹ (svátavasā¹)
स्वतवसः (svátavasaḥ)
स्वतवाः¹ (svátavāḥ¹)
  • ¹Vedic
Feminine as-stem declension of स्वतवस्
singular dual plural
nominative स्वतवाः (svátavāḥ) स्वतवसौ (svátavasau)
स्वतवसा¹ (svátavasā¹)
स्वतवसः (svátavasaḥ)
स्वतवाः¹ (svátavāḥ¹)
accusative स्वतवसम् (svátavasam)
स्वतवाम्¹ (svátavām¹)
स्वतवसौ (svátavasau)
स्वतवसा¹ (svátavasā¹)
स्वतवसः (svátavasaḥ)
स्वतवाः¹ (svátavāḥ¹)
instrumental स्वतवसा (svátavasā) स्वतवोभ्याम् (svátavobhyām) स्वतवोभिः (svátavobhiḥ)
dative स्वतवसे (svátavase) स्वतवोभ्याम् (svátavobhyām) स्वतवोभ्यः (svátavobhyaḥ)
ablative स्वतवसः (svátavasaḥ) स्वतवोभ्याम् (svátavobhyām) स्वतवोभ्यः (svátavobhyaḥ)
genitive स्वतवसः (svátavasaḥ) स्वतवसोः (svátavasoḥ) स्वतवसाम् (svátavasām)
locative स्वतवसि (svátavasi) स्वतवसोः (svátavasoḥ) स्वतवःसु (svátavaḥsu)
vocative स्वतवः (svátavaḥ) स्वतवसौ (svátavasau)
स्वतवसा¹ (svátavasā¹)
स्वतवसः (svátavasaḥ)
स्वतवाः¹ (svátavāḥ¹)
  • ¹Vedic
Neuter as-stem declension of स्वतवस्
singular dual plural
nominative स्वतवः (svátavaḥ) स्वतवसी (svátavasī) स्वतवांसि (svátavāṃsi)
accusative स्वतवः (svátavaḥ) स्वतवसी (svátavasī) स्वतवांसि (svátavāṃsi)
instrumental स्वतवसा (svátavasā) स्वतवोभ्याम् (svátavobhyām) स्वतवोभिः (svátavobhiḥ)
dative स्वतवसे (svátavase) स्वतवोभ्याम् (svátavobhyām) स्वतवोभ्यः (svátavobhyaḥ)
ablative स्वतवसः (svátavasaḥ) स्वतवोभ्याम् (svátavobhyām) स्वतवोभ्यः (svátavobhyaḥ)
genitive स्वतवसः (svátavasaḥ) स्वतवसोः (svátavasoḥ) स्वतवसाम् (svátavasām)
locative स्वतवसि (svátavasi) स्वतवसोः (svátavasoḥ) स्वतवःसु (svátavaḥsu)
vocative स्वतवः (svátavaḥ) स्वतवसी (svátavasī) स्वतवांसि (svátavāṃsi)

The Rigveda has m.nom.sg. स्वतवान् (svátavān), and the Brāhmaṇas have dat./abl.pl. स्वतवद्भ्यः (svátavadbhyaḥ), both as if from a stem स्वतवत् (svátavat).

References