हृत

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *gʰr̥tás, from Proto-Indo-European *gʰr̥-t-ós, traditionally said to be from *gʰer- (to yearn for), but this is now considered dubious; see the root हृ for further discussion. Cognate with Ancient Greek χαρτός (khartós).

Pronunciation

Adjective

हृत • (hṛtá) stem (root हृ)

  1. taken away, seized (often = ‘deprived or bereft of’, ‘having lost’, ‘-less’)
  2. ravished, charmed, fascinated

Declension

Masculine a-stem declension of हृत
singular dual plural
nominative हृतः (hṛtáḥ) हृतौ (hṛtaú)
हृता¹ (hṛtā́¹)
हृताः (hṛtā́ḥ)
हृतासः¹ (hṛtā́saḥ¹)
accusative हृतम् (hṛtám) हृतौ (hṛtaú)
हृता¹ (hṛtā́¹)
हृतान् (hṛtā́n)
instrumental हृतेन (hṛténa) हृताभ्याम् (hṛtā́bhyām) हृतैः (hṛtaíḥ)
हृतेभिः¹ (hṛtébhiḥ¹)
dative हृताय (hṛtā́ya) हृताभ्याम् (hṛtā́bhyām) हृतेभ्यः (hṛtébhyaḥ)
ablative हृतात् (hṛtā́t) हृताभ्याम् (hṛtā́bhyām) हृतेभ्यः (hṛtébhyaḥ)
genitive हृतस्य (hṛtásya) हृतयोः (hṛtáyoḥ) हृतानाम् (hṛtā́nām)
locative हृते (hṛté) हृतयोः (hṛtáyoḥ) हृतेषु (hṛtéṣu)
vocative हृत (hṛ́ta) हृतौ (hṛ́tau)
हृता¹ (hṛ́tā¹)
हृताः (hṛ́tāḥ)
हृतासः¹ (hṛ́tāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of हृता
singular dual plural
nominative हृता (hṛtā́) हृते (hṛté) हृताः (hṛtā́ḥ)
accusative हृताम् (hṛtā́m) हृते (hṛté) हृताः (hṛtā́ḥ)
instrumental हृतया (hṛtáyā)
हृता¹ (hṛtā́¹)
हृताभ्याम् (hṛtā́bhyām) हृताभिः (hṛtā́bhiḥ)
dative हृतायै (hṛtā́yai) हृताभ्याम् (hṛtā́bhyām) हृताभ्यः (hṛtā́bhyaḥ)
ablative हृतायाः (hṛtā́yāḥ)
हृतायै² (hṛtā́yai²)
हृताभ्याम् (hṛtā́bhyām) हृताभ्यः (hṛtā́bhyaḥ)
genitive हृतायाः (hṛtā́yāḥ)
हृतायै² (hṛtā́yai²)
हृतयोः (hṛtáyoḥ) हृतानाम् (hṛtā́nām)
locative हृतायाम् (hṛtā́yām) हृतयोः (hṛtáyoḥ) हृतासु (hṛtā́su)
vocative हृते (hṛ́te) हृते (hṛ́te) हृताः (hṛ́tāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of हृत
singular dual plural
nominative हृतम् (hṛtám) हृते (hṛté) हृतानि (hṛtā́ni)
हृता¹ (hṛtā́¹)
accusative हृतम् (hṛtám) हृते (hṛté) हृतानि (hṛtā́ni)
हृता¹ (hṛtā́¹)
instrumental हृतेन (hṛténa) हृताभ्याम् (hṛtā́bhyām) हृतैः (hṛtaíḥ)
हृतेभिः¹ (hṛtébhiḥ¹)
dative हृताय (hṛtā́ya) हृताभ्याम् (hṛtā́bhyām) हृतेभ्यः (hṛtébhyaḥ)
ablative हृतात् (hṛtā́t) हृताभ्याम् (hṛtā́bhyām) हृतेभ्यः (hṛtébhyaḥ)
genitive हृतस्य (hṛtásya) हृतयोः (hṛtáyoḥ) हृतानाम् (hṛtā́nām)
locative हृते (hṛté) हृतयोः (hṛtáyoḥ) हृतेषु (hṛtéṣu)
vocative हृत (hṛ́ta) हृते (hṛ́te) हृतानि (hṛ́tāni)
हृता¹ (hṛ́tā¹)
  • ¹Vedic

Descendants

  • Ardhamagadhi Prakrit: 𑀳𑀟 (haḍa)
  • Maharastri Prakrit: 𑀳𑀅 (haa)
  • Pali: haṭa