saṃvacchara
Pali
Etymology
Etymology tree
Inherited from Sanskrit संवत्सर (saṃvatsara). Cognate with Ashokan Prakrit 𑀲𑀁𑀯𑀙𑀭 (saṃvachara).
Noun
saṃvacchara m
- a year
Declension
Declension table of "saṃvacchara" (masculine)
| Case \ Number | Singular | Plural |
|---|---|---|
| Nominative (first) | saṃvaccharo | saṃvaccharā |
| Accusative (second) | saṃvaccharaṃ | saṃvacchare |
| Instrumental (third) | saṃvaccharena | saṃvaccharehi or saṃvaccharebhi |
| Dative (fourth) | saṃvaccharassa or saṃvaccharāya or saṃvaccharatthaṃ | saṃvaccharānaṃ |
| Ablative (fifth) | saṃvaccharasmā or saṃvaccharamhā or saṃvaccharā | saṃvaccharehi or saṃvaccharebhi |
| Genitive (sixth) | saṃvaccharassa | saṃvaccharānaṃ |
| Locative (seventh) | saṃvaccharasmiṃ or saṃvaccharamhi or saṃvacchare | saṃvaccharesu |
| Vocative (calling) | saṃvacchara | saṃvaccharā |
References
- Pali Text Society (1921–1925) “Saŋvacchara”, in Pali-English Dictionary, London: Chipstead