पिनह्यति

Sanskrit

Alternative scripts

Etymology

    Aphetic form of अपिनह्यति (apinahyati), from अपि- (api-) + नह्यति (nahyati).

    Pronunciation

    Verb

    पिनह्यति • (pinahyati) third-singular indicative (class 4, type P, present, root अपिनह्)

    1. to tie on, fasten
    2. to tie up, close, stop up

    Conjugation

    Present: पिनह्यति (pinahyati), पिनह्यते (pinahyate)
    Active Mediopassive
    Singular Dual Plural Singular Dual Plural
    Indicative
    Third पिनह्यति
    pinahyati
    पिनह्यतः
    pinahyataḥ
    पिनह्यन्ति
    pinahyanti
    पिनह्यते
    pinahyate
    पिनह्येते
    pinahyete
    पिनह्यन्ते
    pinahyante
    Second पिनह्यसि
    pinahyasi
    पिनह्यथः
    pinahyathaḥ
    पिनह्यथ
    pinahyatha
    पिनह्यसे
    pinahyase
    पिनह्येथे
    pinahyethe
    पिनह्यध्वे
    pinahyadhve
    First पिनह्यामि
    pinahyāmi
    पिनह्यावः
    pinahyāvaḥ
    पिनह्यामः / पिनह्यामसि¹
    pinahyāmaḥ / pinahyāmasi¹
    पिनह्ये
    pinahye
    पिनह्यावहे
    pinahyāvahe
    पिनह्यामहे
    pinahyāmahe
    Imperative
    Third पिनह्यतु
    pinahyatu
    पिनह्यताम्
    pinahyatām
    पिनह्यन्तु
    pinahyantu
    पिनह्यताम्
    pinahyatām
    पिनह्येताम्
    pinahyetām
    पिनह्यन्ताम्
    pinahyantām
    Second पिनह्य
    pinahya
    पिनह्यतम्
    pinahyatam
    पिनह्यत
    pinahyata
    पिनह्यस्व
    pinahyasva
    पिनह्येथाम्
    pinahyethām
    पिनह्यध्वम्
    pinahyadhvam
    First पिनह्यानि
    pinahyāni
    पिनह्याव
    pinahyāva
    पिनह्याम
    pinahyāma
    पिनह्यै
    pinahyai
    पिनह्यावहै
    pinahyāvahai
    पिनह्यामहै
    pinahyāmahai
    Optative/Potential
    Third पिनह्येत्
    pinahyet
    पिनह्येताम्
    pinahyetām
    पिनह्येयुः
    pinahyeyuḥ
    पिनह्येत
    pinahyeta
    पिनह्येयाताम्
    pinahyeyātām
    पिनह्येरन्
    pinahyeran
    Second पिनह्येः
    pinahyeḥ
    पिनह्येतम्
    pinahyetam
    पिनह्येत
    pinahyeta
    पिनह्येथाः
    pinahyethāḥ
    पिनह्येयाथाम्
    pinahyeyāthām
    पिनह्येध्वम्
    pinahyedhvam
    First पिनह्येयम्
    pinahyeyam
    पिनह्येव
    pinahyeva
    पिनह्येम
    pinahyema
    पिनह्येय
    pinahyeya
    पिनह्येवहि
    pinahyevahi
    पिनह्येमहि
    pinahyemahi
    Subjunctive
    Third पिनह्यात् / पिनह्याति
    pinahyāt / pinahyāti
    पिनह्यातः
    pinahyātaḥ
    पिनह्यान्
    pinahyān
    पिनह्याते / पिनह्यातै
    pinahyāte / pinahyātai
    पिनह्यैते
    pinahyaite
    पिनह्यन्त / पिनह्यान्तै
    pinahyanta / pinahyāntai
    Second पिनह्याः / पिनह्यासि
    pinahyāḥ / pinahyāsi
    पिनह्याथः
    pinahyāthaḥ
    पिनह्याथ
    pinahyātha
    पिनह्यासे / पिनह्यासै
    pinahyāse / pinahyāsai
    पिनह्यैथे
    pinahyaithe
    पिनह्याध्वै
    pinahyādhvai
    First पिनह्यानि
    pinahyāni
    पिनह्याव
    pinahyāva
    पिनह्याम
    pinahyāma
    पिनह्यै
    pinahyai
    पिनह्यावहै
    pinahyāvahai
    पिनह्यामहै
    pinahyāmahai
    Participles
    पिनह्यत्
    pinahyat
    पिनह्यमान
    pinahyamāna
    Notes
    • The subjunctive is only used in Vedic Sanskrit.
    • ¹Vedic
    • पिनह्य (pinahya, having dressed)
    • पिनद्ध (pinaddha, tied, dressed)
    • पिनद्धक (pinaddhaka, dressed, clothed)

    Descendants

    • Dardic:
      • Kashmiri: پہنن (pahanun, to wear handsome clothes)
    • Pali: piḷayhati (fastens on, adorns)
    • Prakrit: *𑀧𑀺𑀡𑀳𑀇 (*piṇahaï) (see there for further descendants)

    References