पृतना

Sanskrit

Alternative scripts

Etymology

Related to पृत् (pṛt).

Pronunciation

Noun

पृतना • (pṛ́tanā) stemf

  1. battle, strife, war, combat
    Synonyms: पृत् (pṛt), युद्ध (yuddha), आहव (āhava), मृध् (mṛdh), संग्राम (saṃgrāma)
    • c. 1500 BCE – 1000 BCE, Ṛgveda 1.85.8.1:
      शूरा॑ इ॒वेद्युयु॑धयो॒ न जग्म॑यः श्रव॒स्यवो॒ न पृत॑नासु येतिरे ।
      śū́rā ivédyúyudhayo ná jágmayaḥ śravasyávo ná pṛ́tanāsu yetire .
      Like heroes, like combatants, like men anxious for food, the swift-moving [Maruts] have engaged in battles.
  2. army; hostile armament or band
    Synonyms: सेना (senā), विदथ (vidatha), वरूथिनी (varūthinī), सैन्य (sainya), पृतन्या (pṛtanyā)
    • c. 1500 BCE – 1000 BCE, Ṛgveda 3.24.1:
      अग्ने॒ सह॑स्व॒ पृत॑ना अ॒भिमा॑ती॒रपा॑स्य ।
      दु॒ष्टर॒स्तर॒न्नरा॑ती॒र्वर्चो॑ धा य॒ज्ञवा॑हसे ॥
      ágne sáhasva pṛ́tanā abhímātīrápāsya .
      duṣṭárastárannárātīrvárco dhā yajñávāhase .
      O Agni, subdue opposing bands, and drive our enemies away.
      Invincible, slay godless foes: give splendour to the worshipper.
  3. (Classical Sanskrit, in the plural) humanity, mankind
    Synonyms: नृ (nṛ), मनु (manu)
    • c. 700 BCE – 500 BCE, Yāska, Naighaṇṭuka 2.3

Declension

Feminine ā-stem declension of पृतना
singular dual plural
nominative पृतना (pṛ́tanā) पृतने (pṛ́tane) पृतनाः (pṛ́tanāḥ)
accusative पृतनाम् (pṛ́tanām) पृतने (pṛ́tane) पृतनाः (pṛ́tanāḥ)
instrumental पृतनया (pṛ́tanayā)
पृतना¹ (pṛ́tanā¹)
पृतनाभ्याम् (pṛ́tanābhyām) पृतनाभिः (pṛ́tanābhiḥ)
dative पृतनायै (pṛ́tanāyai) पृतनाभ्याम् (pṛ́tanābhyām) पृतनाभ्यः (pṛ́tanābhyaḥ)
ablative पृतनायाः (pṛ́tanāyāḥ)
पृतनायै² (pṛ́tanāyai²)
पृतनाभ्याम् (pṛ́tanābhyām) पृतनाभ्यः (pṛ́tanābhyaḥ)
genitive पृतनायाः (pṛ́tanāyāḥ)
पृतनायै² (pṛ́tanāyai²)
पृतनयोः (pṛ́tanayoḥ) पृतनानाम् (pṛ́tanānām)
locative पृतनायाम् (pṛ́tanāyām) पृतनयोः (pṛ́tanayoḥ) पृतनासु (pṛ́tanāsu)
vocative पृतने (pṛ́tane) पृतने (pṛ́tane) पृतनाः (pṛ́tanāḥ)
  • ¹Vedic
  • ²Brāhmaṇas

Further reading