वल्गु

Sanskrit

Alternative scripts

Etymology

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

Adjective

वल्गु • (valgú) stem

  1. handsome, beautiful, lovely, attractive
    Synonyms: सुभग (subhaga), शोभन (śobhana), सुन्दर (sundara), चारु (cāru), वाम (vāma), कान्त (kānta), भद्र (bhadra), मञ्जु (mañju)
    • c. 1500 BCE – 1000 BCE, Ṛgveda 6.62.5:
      ता वल्गू दस्रा पुरुशाकतमा प्रत्ना नव्यसा वचसा विवासे ।
      या शंसते स्तुवते शम्भविष्ठा बभूवतुर्गृणते चित्रराती ॥
      valgū dasrā puruśākatamā pratnā navyasā vacasā vivāse.
      yā śaṃsate stuvate śambhaviṣṭhā babhūvaturgṛṇate citrarātī.
      I worship with a new hymn those two quick-moving, lovely, ancient Aśvins, the achievers of many exploits, who are the givers of great felicity to him who prays to or praises them; the bestowers of wondrous gifts on him who adores them.
    • c. 1500 BCE – 1000 BCE, Ṛgveda 7.68.4.2:
      वल्गू विप्रो ववृतीत हव्यैः ॥
      ā valgū vipro vavṛtīta havyaiḥ.
      Let the priest bring you, O lovely ones, through oblations.
    • c. 1200 BCE – 1000 BCE, Atharvaveda 2.36.1.2:
      जुष्टा वरेषु समनेषु वल्गुर्ओषं पत्या सौभगमस्तु अस्यै ॥
      juṣṭā vareṣu samaneṣu valguroṣaṃ patyā saubhagamastu asyai.
      Approved by wooers, lovely in assemblies, may she be soon made happy with a husband.

Declension

Masculine u-stem declension of वल्गु
singular dual plural
nominative वल्गुः (valgúḥ) वल्गू (valgū́) वल्गवः (valgávaḥ)
accusative वल्गुम् (valgúm) वल्गू (valgū́) वल्गून् (valgū́n)
instrumental वल्गुना (valgúnā)
वल्ग्वा¹ (valgvā́¹)
वल्गुभ्याम् (valgúbhyām) वल्गुभिः (valgúbhiḥ)
dative वल्गवे (valgáve) वल्गुभ्याम् (valgúbhyām) वल्गुभ्यः (valgúbhyaḥ)
ablative वल्गोः (valgóḥ) वल्गुभ्याम् (valgúbhyām) वल्गुभ्यः (valgúbhyaḥ)
genitive वल्गोः (valgóḥ) वल्ग्वोः (valgvóḥ) वल्गूनाम् (valgūnā́m)
locative वल्गौ (valgaú) वल्ग्वोः (valgvóḥ) वल्गुषु (valgúṣu)
vocative वल्गो (válgo) वल्गू (válgū) वल्गवः (válgavaḥ)
  • ¹Vedic
Feminine u-stem declension of वल्गु
singular dual plural
nominative वल्गुः (valgúḥ) वल्गू (valgū́) वल्गवः (valgávaḥ)
accusative वल्गुम् (valgúm) वल्गू (valgū́) वल्गूः (valgū́ḥ)
instrumental वल्ग्वा (valgvā́) वल्गुभ्याम् (valgúbhyām) वल्गुभिः (valgúbhiḥ)
dative वल्गवे (valgáve)
वल्ग्वै¹ (valgvaí¹)
वल्गुभ्याम् (valgúbhyām) वल्गुभ्यः (valgúbhyaḥ)
ablative वल्गोः (valgóḥ)
वल्ग्वाः¹ (valgvā́ḥ¹)
वल्ग्वै² (valgvaí²)
वल्गुभ्याम् (valgúbhyām) वल्गुभ्यः (valgúbhyaḥ)
genitive वल्गोः (valgóḥ)
वल्ग्वाः¹ (valgvā́ḥ¹)
वल्ग्वै² (valgvaí²)
वल्ग्वोः (valgvóḥ) वल्गूनाम् (valgūnā́m)
locative वल्गौ (valgaú)
वल्ग्वाम्¹ (valgvā́m¹)
वल्ग्वोः (valgvóḥ) वल्गुषु (valgúṣu)
vocative वल्गो (válgo) वल्गू (válgū) वल्गवः (válgavaḥ)
  • ¹Later Sanskrit
  • ²Brāhmaṇas
Neuter u-stem declension of वल्गु
singular dual plural
nominative वल्गु (valgú) वल्गुनी (valgúnī) वल्गूनि (valgū́ni)
वल्गु¹ (valgú¹)
वल्गू¹ (valgū́¹)
accusative वल्गु (valgú) वल्गुनी (valgúnī) वल्गूनि (valgū́ni)
वल्गु¹ (valgú¹)
वल्गू¹ (valgū́¹)
instrumental वल्गुना (valgúnā)
वल्ग्वा¹ (valgvā́¹)
वल्गुभ्याम् (valgúbhyām) वल्गुभिः (valgúbhiḥ)
dative वल्गुने (valgúne)
वल्गवे (valgáve)
वल्गुभ्याम् (valgúbhyām) वल्गुभ्यः (valgúbhyaḥ)
ablative वल्गुनः (valgúnaḥ)
वल्गोः (valgóḥ)
वल्गुभ्याम् (valgúbhyām) वल्गुभ्यः (valgúbhyaḥ)
genitive वल्गुनः (valgúnaḥ)
वल्गोः (valgóḥ)
वल्गुनोः (valgúnoḥ)
वल्ग्वोः (valgvóḥ)
वल्गूनाम् (valgūnā́m)
locative वल्गुनि (valgúni)
वल्गौ (valgaú)
वल्गुनोः (valgúnoḥ)
वल्ग्वोः (valgvóḥ)
वल्गुषु (valgúṣu)
vocative वल्गु (válgu)
वल्गो (válgo)
वल्गुनी (válgunī) वल्गूनि (válgūni)
वल्गु¹ (válgu¹)
वल्गू¹ (válgū¹)
  • ¹Vedic

Descendants

  • Pali: vaggu
  • Prakrit: 𑀯𑀕𑁆𑀕𑀼 (vaggu)

References