व्यन्तर

Sanskrit

Alternative scripts

Etymology

From वि- (vi-) +‎ अन्तर (antara).

Pronunciation

Noun

व्यन्तर • (vyantara) stemm

  1. a kind of snake
  2. (Jainism) a sprite (including piśācas, bhūtas, yakṣas, rākṣasas, kiṃnaras, kimpuruṣas, mahoragas and gandharvas)

Declension

Masculine a-stem declension of व्यन्तर
singular dual plural
nominative व्यन्तरः (vyantaraḥ) व्यन्तरौ (vyantarau)
व्यन्तरा¹ (vyantarā¹)
व्यन्तराः (vyantarāḥ)
व्यन्तरासः¹ (vyantarāsaḥ¹)
accusative व्यन्तरम् (vyantaram) व्यन्तरौ (vyantarau)
व्यन्तरा¹ (vyantarā¹)
व्यन्तरान् (vyantarān)
instrumental व्यन्तरेण (vyantareṇa) व्यन्तराभ्याम् (vyantarābhyām) व्यन्तरैः (vyantaraiḥ)
व्यन्तरेभिः¹ (vyantarebhiḥ¹)
dative व्यन्तराय (vyantarāya) व्यन्तराभ्याम् (vyantarābhyām) व्यन्तरेभ्यः (vyantarebhyaḥ)
ablative व्यन्तरात् (vyantarāt) व्यन्तराभ्याम् (vyantarābhyām) व्यन्तरेभ्यः (vyantarebhyaḥ)
genitive व्यन्तरस्य (vyantarasya) व्यन्तरयोः (vyantarayoḥ) व्यन्तराणाम् (vyantarāṇām)
locative व्यन्तरे (vyantare) व्यन्तरयोः (vyantarayoḥ) व्यन्तरेषु (vyantareṣu)
vocative व्यन्तर (vyantara) व्यन्तरौ (vyantarau)
व्यन्तरा¹ (vyantarā¹)
व्यन्तराः (vyantarāḥ)
व्यन्तरासः¹ (vyantarāsaḥ¹)
  • ¹Vedic

Noun

व्यन्तर • (vyantara) stemn

  1. absence of distinction
  2. an interval

Declension

Neuter a-stem declension of व्यन्तर
singular dual plural
nominative व्यन्तरम् (vyantaram) व्यन्तरे (vyantare) व्यन्तराणि (vyantarāṇi)
व्यन्तरा¹ (vyantarā¹)
accusative व्यन्तरम् (vyantaram) व्यन्तरे (vyantare) व्यन्तराणि (vyantarāṇi)
व्यन्तरा¹ (vyantarā¹)
instrumental व्यन्तरेण (vyantareṇa) व्यन्तराभ्याम् (vyantarābhyām) व्यन्तरैः (vyantaraiḥ)
व्यन्तरेभिः¹ (vyantarebhiḥ¹)
dative व्यन्तराय (vyantarāya) व्यन्तराभ्याम् (vyantarābhyām) व्यन्तरेभ्यः (vyantarebhyaḥ)
ablative व्यन्तरात् (vyantarāt) व्यन्तराभ्याम् (vyantarābhyām) व्यन्तरेभ्यः (vyantarebhyaḥ)
genitive व्यन्तरस्य (vyantarasya) व्यन्तरयोः (vyantarayoḥ) व्यन्तराणाम् (vyantarāṇām)
locative व्यन्तरे (vyantare) व्यन्तरयोः (vyantarayoḥ) व्यन्तरेषु (vyantareṣu)
vocative व्यन्तर (vyantara) व्यन्तरे (vyantare) व्यन्तराणि (vyantarāṇi)
व्यन्तरा¹ (vyantarā¹)
  • ¹Vedic

References