कर्कटक

Sanskrit

Alternative scripts

Etymology

Compound of कर्कट (karkaṭa) +‎ -क (-ka)

Pronunciation

Noun

कर्कटक • (karkaṭaka) stemm

  1. a crab
  2. the sign Cancer
  3. a pair of tongs
  4. a pair of compasses (cf. कर्कट)
  5. a kind of plant
  6. a particular position of the hands

Declension

Masculine a-stem declension of कर्कटक
singular dual plural
nominative कर्कटकः (karkaṭakaḥ) कर्कटकौ (karkaṭakau)
कर्कटका¹ (karkaṭakā¹)
कर्कटकाः (karkaṭakāḥ)
कर्कटकासः¹ (karkaṭakāsaḥ¹)
accusative कर्कटकम् (karkaṭakam) कर्कटकौ (karkaṭakau)
कर्कटका¹ (karkaṭakā¹)
कर्कटकान् (karkaṭakān)
instrumental कर्कटकेन (karkaṭakena) कर्कटकाभ्याम् (karkaṭakābhyām) कर्कटकैः (karkaṭakaiḥ)
कर्कटकेभिः¹ (karkaṭakebhiḥ¹)
dative कर्कटकाय (karkaṭakāya) कर्कटकाभ्याम् (karkaṭakābhyām) कर्कटकेभ्यः (karkaṭakebhyaḥ)
ablative कर्कटकात् (karkaṭakāt) कर्कटकाभ्याम् (karkaṭakābhyām) कर्कटकेभ्यः (karkaṭakebhyaḥ)
genitive कर्कटकस्य (karkaṭakasya) कर्कटकयोः (karkaṭakayoḥ) कर्कटकानाम् (karkaṭakānām)
locative कर्कटके (karkaṭake) कर्कटकयोः (karkaṭakayoḥ) कर्कटकेषु (karkaṭakeṣu)
vocative कर्कटक (karkaṭaka) कर्कटकौ (karkaṭakau)
कर्कटका¹ (karkaṭakā¹)
कर्कटकाः (karkaṭakāḥ)
कर्कटकासः¹ (karkaṭakāsaḥ¹)
  • ¹Vedic

Descendants

  • Tamil: கடகம் (kaṭakam)
  • Telugu: కర్కాటకము (karkāṭakamu)

See also

Zodiac signs in Sanskrit · राशिचक्र (rāśicakra) (layout · text)

मेष (meṣa)

वृषभ (vṛṣabha)

मिथुन (mithuna)

कर्कटक (karkaṭaka)

सिंह (siṃha)

कन्या (kanyā)

तुला (tulā)

वृश्चिक (vṛścika)

धनु (dhanu)

मकर (makara)

कुम्भ (kumbha)

मीन (mīna)

References