मिथुन

See also: मैथुन

Marathi

Etymology

Borrowed from Sanskrit मिथुन (mithuna).

Pronunciation

IPA(key): /mi.t̪ʰun/, [mi.t̪ʰuːn]

Noun

मिथुन • (mithunn

  1. (astrology, sometimes masculine) the sign of the zodiac Gemini or the third arc of 30 degrees in a circle

See also

Zodiac signs in Marathi · रास (rās) (layout · text)

मेष (meṣ)

वृषभ (vruṣabh)

मिथुन (mithun)

कर्क (karka)

सिंह (siuha)

कन्या (kanyā)

तूळ (tūḷ)

वृश्चिक (vruścik)

धनु (dhanu)

मकर (makar)

कुंभ (kumbha)

मीन (mīn)

Pali

Alternative forms

Noun

मिथुन n

  1. Devanagari script form of mithuna

Declension

Sanskrit

Alternative forms

Etymology

From Proto-Indo-European *meyth₂- (to exchange) an extension of *mey- (to exchange). Cognate with Latin mutō whence English mutate, mutual; Latin mittō (send) whence English emit, mission, etc.; Proto-Slavic *mьstь (revenge, vengeance); English mis-, miss.

Also cf. Mitra, the Indo-Iranian god of contracts.

Pronunciation

Adjective

मिथुन • (mithuná) stem

  1. paired, forming a pair
    • c. 1500 BCE – 1000 BCE, Ṛgveda 1.173.2:
      अर्च॒द्वृषा॒ वृष॑भिः॒ स्वेदु॑हव्यैर्मृ॒गो नाश्नो॒ अति॒ यज्जु॑गु॒र्यात्।
      प्र म॑न्द॒युर्म॒नां गू॑र्त॒ होता॒ भर॑ते॒ मर्यो॑ मिथु॒ना यज॑त्रः॥
      árcadvṛ́ṣā vṛ́ṣabhiḥ svéduhavyairmṛgó nā́śno áti yájjuguryā́t.
      prá mandayúrmanā́ṃ gūrta hótā bhárate máryo mithunā́ yájatraḥ.
      Let the Bull sing with Bulls whose toil is worship, with a loud roar like some wild beast that hungers.
      Praised God! the glad priest brings his heart's devotion; the holy youth presents twofold oblation.

Declension

Masculine a-stem declension of मिथुन
singular dual plural
nominative मिथुनः (mithunáḥ) मिथुनौ (mithunaú)
मिथुना¹ (mithunā́¹)
मिथुनाः (mithunā́ḥ)
मिथुनासः¹ (mithunā́saḥ¹)
accusative मिथुनम् (mithunám) मिथुनौ (mithunaú)
मिथुना¹ (mithunā́¹)
मिथुनान् (mithunā́n)
instrumental मिथुनेन (mithunéna) मिथुनाभ्याम् (mithunā́bhyām) मिथुनैः (mithunaíḥ)
मिथुनेभिः¹ (mithunébhiḥ¹)
dative मिथुनाय (mithunā́ya) मिथुनाभ्याम् (mithunā́bhyām) मिथुनेभ्यः (mithunébhyaḥ)
ablative मिथुनात् (mithunā́t) मिथुनाभ्याम् (mithunā́bhyām) मिथुनेभ्यः (mithunébhyaḥ)
genitive मिथुनस्य (mithunásya) मिथुनयोः (mithunáyoḥ) मिथुनानाम् (mithunā́nām)
locative मिथुने (mithuné) मिथुनयोः (mithunáyoḥ) मिथुनेषु (mithunéṣu)
vocative मिथुन (míthuna) मिथुनौ (míthunau)
मिथुना¹ (míthunā¹)
मिथुनाः (míthunāḥ)
मिथुनासः¹ (míthunāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of मिथुना
singular dual plural
nominative मिथुना (mithunā́) मिथुने (mithuné) मिथुनाः (mithunā́ḥ)
accusative मिथुनाम् (mithunā́m) मिथुने (mithuné) मिथुनाः (mithunā́ḥ)
instrumental मिथुनया (mithunáyā)
मिथुना¹ (mithunā́¹)
मिथुनाभ्याम् (mithunā́bhyām) मिथुनाभिः (mithunā́bhiḥ)
dative मिथुनायै (mithunā́yai) मिथुनाभ्याम् (mithunā́bhyām) मिथुनाभ्यः (mithunā́bhyaḥ)
ablative मिथुनायाः (mithunā́yāḥ)
मिथुनायै² (mithunā́yai²)
मिथुनाभ्याम् (mithunā́bhyām) मिथुनाभ्यः (mithunā́bhyaḥ)
genitive मिथुनायाः (mithunā́yāḥ)
मिथुनायै² (mithunā́yai²)
मिथुनयोः (mithunáyoḥ) मिथुनानाम् (mithunā́nām)
locative मिथुनायाम् (mithunā́yām) मिथुनयोः (mithunáyoḥ) मिथुनासु (mithunā́su)
vocative मिथुने (míthune) मिथुने (míthune) मिथुनाः (míthunāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of मिथुन
singular dual plural
nominative मिथुनम् (mithunám) मिथुने (mithuné) मिथुनानि (mithunā́ni)
मिथुना¹ (mithunā́¹)
accusative मिथुनम् (mithunám) मिथुने (mithuné) मिथुनानि (mithunā́ni)
मिथुना¹ (mithunā́¹)
instrumental मिथुनेन (mithunéna) मिथुनाभ्याम् (mithunā́bhyām) मिथुनैः (mithunaíḥ)
मिथुनेभिः¹ (mithunébhiḥ¹)
dative मिथुनाय (mithunā́ya) मिथुनाभ्याम् (mithunā́bhyām) मिथुनेभ्यः (mithunébhyaḥ)
ablative मिथुनात् (mithunā́t) मिथुनाभ्याम् (mithunā́bhyām) मिथुनेभ्यः (mithunébhyaḥ)
genitive मिथुनस्य (mithunásya) मिथुनयोः (mithunáyoḥ) मिथुनानाम् (mithunā́nām)
locative मिथुने (mithuné) मिथुनयोः (mithunáyoḥ) मिथुनेषु (mithunéṣu)
vocative मिथुन (míthuna) मिथुने (míthune) मिथुनानि (míthunāni)
मिथुना¹ (míthunā¹)
  • ¹Vedic

Noun

मिथुन • (mithuná) stemm

  1. a pair (male and female; but also "any couple or pair")
    • c. 1500 BCE – 1000 BCE, Ṛgveda 1.144.4:
      यमीं॒ द्वा सव॑यसा सप॒र्यतः॑ समा॒ने योना॑ मिथु॒ना समो॑कसा।
      दिवा॒ न नक्तं॑ पलि॒तो युवा॑जनि पु॒रू चर॑न्न॒जरो॒ मानु॑षा यु॒गा॥
      yámīṃ dvā́ sávayasā saparyátaḥ samāné yónā mithunā́ sámokasā.
      dívā ná náktaṃ palitó yúvājani purū́ cárannajáro mā́nuṣā yugā́.
      He whom the two co-partners with observance tend, the pair who dwell together in the same abode, by night as in the day the grey one was born young, passing untouched by elders through many an age of man.

Usage notes

Usually dual. In later language, mostly n. At the end of a compound, feminine in -ā.

Declension

Masculine a-stem declension of मिथुन
singular dual plural
nominative मिथुनः (mithunáḥ) मिथुनौ (mithunaú)
मिथुना¹ (mithunā́¹)
मिथुनाः (mithunā́ḥ)
मिथुनासः¹ (mithunā́saḥ¹)
accusative मिथुनम् (mithunám) मिथुनौ (mithunaú)
मिथुना¹ (mithunā́¹)
मिथुनान् (mithunā́n)
instrumental मिथुनेन (mithunéna) मिथुनाभ्याम् (mithunā́bhyām) मिथुनैः (mithunaíḥ)
मिथुनेभिः¹ (mithunébhiḥ¹)
dative मिथुनाय (mithunā́ya) मिथुनाभ्याम् (mithunā́bhyām) मिथुनेभ्यः (mithunébhyaḥ)
ablative मिथुनात् (mithunā́t) मिथुनाभ्याम् (mithunā́bhyām) मिथुनेभ्यः (mithunébhyaḥ)
genitive मिथुनस्य (mithunásya) मिथुनयोः (mithunáyoḥ) मिथुनानाम् (mithunā́nām)
locative मिथुने (mithuné) मिथुनयोः (mithunáyoḥ) मिथुनेषु (mithunéṣu)
vocative मिथुन (míthuna) मिथुनौ (míthunau)
मिथुना¹ (míthunā¹)
मिथुनाः (míthunāḥ)
मिथुनासः¹ (míthunāsaḥ¹)
  • ¹Vedic

Noun

मिथुन • (mithuná) stemn

  1. pairing, copulation
  2. a pair or couple (but also "twins")
  3. (astrology, sometimes masculine) the sign of the zodiac Gemini or the third arc of 30 degrees in a circle
  4. the other part, complement or companion of anything (also applied to a kind of small statue at the entrance of a temple)
  5. honey and ghee
  6. (grammar) root compounded with a preposition

Declension

Neuter a-stem declension of मिथुन
singular dual plural
nominative मिथुनम् (mithunám) मिथुने (mithuné) मिथुनानि (mithunā́ni)
मिथुना¹ (mithunā́¹)
accusative मिथुनम् (mithunám) मिथुने (mithuné) मिथुनानि (mithunā́ni)
मिथुना¹ (mithunā́¹)
instrumental मिथुनेन (mithunéna) मिथुनाभ्याम् (mithunā́bhyām) मिथुनैः (mithunaíḥ)
मिथुनेभिः¹ (mithunébhiḥ¹)
dative मिथुनाय (mithunā́ya) मिथुनाभ्याम् (mithunā́bhyām) मिथुनेभ्यः (mithunébhyaḥ)
ablative मिथुनात् (mithunā́t) मिथुनाभ्याम् (mithunā́bhyām) मिथुनेभ्यः (mithunébhyaḥ)
genitive मिथुनस्य (mithunásya) मिथुनयोः (mithunáyoḥ) मिथुनानाम् (mithunā́nām)
locative मिथुने (mithuné) मिथुनयोः (mithunáyoḥ) मिथुनेषु (mithunéṣu)
vocative मिथुन (míthuna) मिथुने (míthune) मिथुनानि (míthunāni)
मिथुना¹ (míthunā¹)
  • ¹Vedic

Derived terms

Descendants

See also

Zodiac signs in Sanskrit · राशिचक्र (rāśicakra) (layout · text)

मेष (meṣa)

वृषभ (vṛṣabha)

मिथुन (mithuna)

कर्कटक (karkaṭaka)

सिंह (siṃha)

कन्या (kanyā)

तुला (tulā)

वृश्चिक (vṛścika)

धनु (dhanu)

मकर (makara)

कुम्भ (kumbha)

मीन (mīna)

References