व्यञ्जन

Pali

Alternative forms

Noun

व्यञ्जन n

  1. Devanagari script form of vyañjana (“mark; letter”)
    • c. 500 AD, Kaccāyana, Pālivyākaraṇaṃ [Pali Grammar]‎[1] (overall work in Pali), page 4; republished as Satish Chandra Acharyya Vidyabhusana, editor, Kaccayana's Pali Grammar (edited in Devanagari character and translated into English), Calcutta, Bengal: Mahabodhi Society, 1901:
      तेसं खो व्यञ्जनानं ककारादयो मकारन्ता पञ्चपञ्चसो अक्खरवन्तो वग्गा नाम होन्ति।
      Tesaṃ kho vyañjanānaṃ kakārādayo makārantā pañcapañcaso akkharavanto vaggā nāma honti.
      From 'k' to 'm' of these very consonants are five by five divisions (called such) of consonants.

Declension

Sanskrit

Alternative forms

Alternative scripts

Etymology

From वि (vi) +‎ अञ्ज् (añj) +‎ अन (ana).

Pronunciation

Adjective

व्यञ्जन • (vyáñjana) stem

  1. manifesting, indicating

Declension

Masculine a-stem declension of व्यञ्जन
singular dual plural
nominative व्यञ्जनः (vyáñjanaḥ) व्यञ्जनौ (vyáñjanau)
व्यञ्जना¹ (vyáñjanā¹)
व्यञ्जनाः (vyáñjanāḥ)
व्यञ्जनासः¹ (vyáñjanāsaḥ¹)
accusative व्यञ्जनम् (vyáñjanam) व्यञ्जनौ (vyáñjanau)
व्यञ्जना¹ (vyáñjanā¹)
व्यञ्जनान् (vyáñjanān)
instrumental व्यञ्जनेन (vyáñjanena) व्यञ्जनाभ्याम् (vyáñjanābhyām) व्यञ्जनैः (vyáñjanaiḥ)
व्यञ्जनेभिः¹ (vyáñjanebhiḥ¹)
dative व्यञ्जनाय (vyáñjanāya) व्यञ्जनाभ्याम् (vyáñjanābhyām) व्यञ्जनेभ्यः (vyáñjanebhyaḥ)
ablative व्यञ्जनात् (vyáñjanāt) व्यञ्जनाभ्याम् (vyáñjanābhyām) व्यञ्जनेभ्यः (vyáñjanebhyaḥ)
genitive व्यञ्जनस्य (vyáñjanasya) व्यञ्जनयोः (vyáñjanayoḥ) व्यञ्जनानाम् (vyáñjanānām)
locative व्यञ्जने (vyáñjane) व्यञ्जनयोः (vyáñjanayoḥ) व्यञ्जनेषु (vyáñjaneṣu)
vocative व्यञ्जन (vyáñjana) व्यञ्जनौ (vyáñjanau)
व्यञ्जना¹ (vyáñjanā¹)
व्यञ्जनाः (vyáñjanāḥ)
व्यञ्जनासः¹ (vyáñjanāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of व्यञ्जना
singular dual plural
nominative व्यञ्जना (vyáñjanā) व्यञ्जने (vyáñjane) व्यञ्जनाः (vyáñjanāḥ)
accusative व्यञ्जनाम् (vyáñjanām) व्यञ्जने (vyáñjane) व्यञ्जनाः (vyáñjanāḥ)
instrumental व्यञ्जनया (vyáñjanayā)
व्यञ्जना¹ (vyáñjanā¹)
व्यञ्जनाभ्याम् (vyáñjanābhyām) व्यञ्जनाभिः (vyáñjanābhiḥ)
dative व्यञ्जनायै (vyáñjanāyai) व्यञ्जनाभ्याम् (vyáñjanābhyām) व्यञ्जनाभ्यः (vyáñjanābhyaḥ)
ablative व्यञ्जनायाः (vyáñjanāyāḥ)
व्यञ्जनायै² (vyáñjanāyai²)
व्यञ्जनाभ्याम् (vyáñjanābhyām) व्यञ्जनाभ्यः (vyáñjanābhyaḥ)
genitive व्यञ्जनायाः (vyáñjanāyāḥ)
व्यञ्जनायै² (vyáñjanāyai²)
व्यञ्जनयोः (vyáñjanayoḥ) व्यञ्जनानाम् (vyáñjanānām)
locative व्यञ्जनायाम् (vyáñjanāyām) व्यञ्जनयोः (vyáñjanayoḥ) व्यञ्जनासु (vyáñjanāsu)
vocative व्यञ्जने (vyáñjane) व्यञ्जने (vyáñjane) व्यञ्जनाः (vyáñjanāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of व्यञ्जन
singular dual plural
nominative व्यञ्जनम् (vyáñjanam) व्यञ्जने (vyáñjane) व्यञ्जनानि (vyáñjanāni)
व्यञ्जना¹ (vyáñjanā¹)
accusative व्यञ्जनम् (vyáñjanam) व्यञ्जने (vyáñjane) व्यञ्जनानि (vyáñjanāni)
व्यञ्जना¹ (vyáñjanā¹)
instrumental व्यञ्जनेन (vyáñjanena) व्यञ्जनाभ्याम् (vyáñjanābhyām) व्यञ्जनैः (vyáñjanaiḥ)
व्यञ्जनेभिः¹ (vyáñjanebhiḥ¹)
dative व्यञ्जनाय (vyáñjanāya) व्यञ्जनाभ्याम् (vyáñjanābhyām) व्यञ्जनेभ्यः (vyáñjanebhyaḥ)
ablative व्यञ्जनात् (vyáñjanāt) व्यञ्जनाभ्याम् (vyáñjanābhyām) व्यञ्जनेभ्यः (vyáñjanebhyaḥ)
genitive व्यञ्जनस्य (vyáñjanasya) व्यञ्जनयोः (vyáñjanayoḥ) व्यञ्जनानाम् (vyáñjanānām)
locative व्यञ्जने (vyáñjane) व्यञ्जनयोः (vyáñjanayoḥ) व्यञ्जनेषु (vyáñjaneṣu)
vocative व्यञ्जन (vyáñjana) व्यञ्जने (vyáñjane) व्यञ्जनानि (vyáñjanāni)
व्यञ्जना¹ (vyáñjanā¹)
  • ¹Vedic

Noun

व्यञ्जन • (vyáñjana) stemn

  1. (phonetics) consonant
    Antonym: स्वर (svara)
  2. implied indication, allusion, suggestion
  3. figurative expression

Declension

Neuter a-stem declension of व्यञ्जन
singular dual plural
nominative व्यञ्जनम् (vyáñjanam) व्यञ्जने (vyáñjane) व्यञ्जनानि (vyáñjanāni)
व्यञ्जना¹ (vyáñjanā¹)
accusative व्यञ्जनम् (vyáñjanam) व्यञ्जने (vyáñjane) व्यञ्जनानि (vyáñjanāni)
व्यञ्जना¹ (vyáñjanā¹)
instrumental व्यञ्जनेन (vyáñjanena) व्यञ्जनाभ्याम् (vyáñjanābhyām) व्यञ्जनैः (vyáñjanaiḥ)
व्यञ्जनेभिः¹ (vyáñjanebhiḥ¹)
dative व्यञ्जनाय (vyáñjanāya) व्यञ्जनाभ्याम् (vyáñjanābhyām) व्यञ्जनेभ्यः (vyáñjanebhyaḥ)
ablative व्यञ्जनात् (vyáñjanāt) व्यञ्जनाभ्याम् (vyáñjanābhyām) व्यञ्जनेभ्यः (vyáñjanebhyaḥ)
genitive व्यञ्जनस्य (vyáñjanasya) व्यञ्जनयोः (vyáñjanayoḥ) व्यञ्जनानाम् (vyáñjanānām)
locative व्यञ्जने (vyáñjane) व्यञ्जनयोः (vyáñjanayoḥ) व्यञ्जनेषु (vyáñjaneṣu)
vocative व्यञ्जन (vyáñjana) व्यञ्जने (vyáñjane) व्यञ्जनानि (vyáñjanāni)
व्यञ्जना¹ (vyáñjanā¹)
  • ¹Vedic

Descendants

  • Hindi: व्यंजन (vyañjan)
  • Marathi: व्यंजन (vyañjan)
  • Gujarati: વ્યંજન (vyañjan)
  • Kannada: ವ್ಯಂಜನ (vyañjana)
  • Telugu: వ్యంజనము (vyañjanamu)
  • Balinese: ᬯ᭄ᬬᬜ᭄ᬚᬦ (wyanjana)

Noun

व्यञ्जन • (vyáñjana) stemn

  1. decoration, ornament
  2. manifestation, indication
  3. allusion, suggestion
  4. figurative expression, irony, sarcasm
  5. specification
  6. mark, badge, spot, sign, token
  7. insignia, paraphernalia
  8. symptom (of a disease)
  9. mark of sex or gender (as the beard, breasts etc.), the private parts (male or female)
  10. anything used in cooking or preparing food, seasoning, sauce, condiment
  11. consonant
  12. syllable
  13. letter
  14. limb, member, part
  15. day
  16. purification of a sacrificial animal
  17. fan

Declension

Neuter a-stem declension of व्यञ्जन
singular dual plural
nominative व्यञ्जनम् (vyáñjanam) व्यञ्जने (vyáñjane) व्यञ्जनानि (vyáñjanāni)
व्यञ्जना¹ (vyáñjanā¹)
accusative व्यञ्जनम् (vyáñjanam) व्यञ्जने (vyáñjane) व्यञ्जनानि (vyáñjanāni)
व्यञ्जना¹ (vyáñjanā¹)
instrumental व्यञ्जनेन (vyáñjanena) व्यञ्जनाभ्याम् (vyáñjanābhyām) व्यञ्जनैः (vyáñjanaiḥ)
व्यञ्जनेभिः¹ (vyáñjanebhiḥ¹)
dative व्यञ्जनाय (vyáñjanāya) व्यञ्जनाभ्याम् (vyáñjanābhyām) व्यञ्जनेभ्यः (vyáñjanebhyaḥ)
ablative व्यञ्जनात् (vyáñjanāt) व्यञ्जनाभ्याम् (vyáñjanābhyām) व्यञ्जनेभ्यः (vyáñjanebhyaḥ)
genitive व्यञ्जनस्य (vyáñjanasya) व्यञ्जनयोः (vyáñjanayoḥ) व्यञ्जनानाम् (vyáñjanānām)
locative व्यञ्जने (vyáñjane) व्यञ्जनयोः (vyáñjanayoḥ) व्यञ्जनेषु (vyáñjaneṣu)
vocative व्यञ्जन (vyáñjana) व्यञ्जने (vyáñjane) व्यञ्जनानि (vyáñjanāni)
व्यञ्जना¹ (vyáñjanā¹)
  • ¹Vedic

References