जयन्त

Sanskrit

Alternative scripts

Etymology

From the root जि (ji, to win), from Proto-Indo-European *gʷey- (to win, conquer).

Pronunciation

Adjective

जयन्त • (jáyanta) stem

  1. winning, victorious

Declension

Masculine a-stem declension of जयन्त
singular dual plural
nominative जयन्तः (jáyantaḥ) जयन्तौ (jáyantau)
जयन्ता¹ (jáyantā¹)
जयन्ताः (jáyantāḥ)
जयन्तासः¹ (jáyantāsaḥ¹)
accusative जयन्तम् (jáyantam) जयन्तौ (jáyantau)
जयन्ता¹ (jáyantā¹)
जयन्तान् (jáyantān)
instrumental जयन्तेन (jáyantena) जयन्ताभ्याम् (jáyantābhyām) जयन्तैः (jáyantaiḥ)
जयन्तेभिः¹ (jáyantebhiḥ¹)
dative जयन्ताय (jáyantāya) जयन्ताभ्याम् (jáyantābhyām) जयन्तेभ्यः (jáyantebhyaḥ)
ablative जयन्तात् (jáyantāt) जयन्ताभ्याम् (jáyantābhyām) जयन्तेभ्यः (jáyantebhyaḥ)
genitive जयन्तस्य (jáyantasya) जयन्तयोः (jáyantayoḥ) जयन्तानाम् (jáyantānām)
locative जयन्ते (jáyante) जयन्तयोः (jáyantayoḥ) जयन्तेषु (jáyanteṣu)
vocative जयन्त (jáyanta) जयन्तौ (jáyantau)
जयन्ता¹ (jáyantā¹)
जयन्ताः (jáyantāḥ)
जयन्तासः¹ (jáyantāsaḥ¹)
  • ¹Vedic
Feminine ī-stem declension of जयन्ती
singular dual plural
nominative जयन्ती (jáyantī) जयन्त्यौ (jáyantyau)
जयन्ती¹ (jáyantī¹)
जयन्त्यः (jáyantyaḥ)
जयन्तीः¹ (jáyantīḥ¹)
accusative जयन्तीम् (jáyantīm) जयन्त्यौ (jáyantyau)
जयन्ती¹ (jáyantī¹)
जयन्तीः (jáyantīḥ)
instrumental जयन्त्या (jáyantyā) जयन्तीभ्याम् (jáyantībhyām) जयन्तीभिः (jáyantībhiḥ)
dative जयन्त्यै (jáyantyai) जयन्तीभ्याम् (jáyantībhyām) जयन्तीभ्यः (jáyantībhyaḥ)
ablative जयन्त्याः (jáyantyāḥ)
जयन्त्यै² (jáyantyai²)
जयन्तीभ्याम् (jáyantībhyām) जयन्तीभ्यः (jáyantībhyaḥ)
genitive जयन्त्याः (jáyantyāḥ)
जयन्त्यै² (jáyantyai²)
जयन्त्योः (jáyantyoḥ) जयन्तीनाम् (jáyantīnām)
locative जयन्त्याम् (jáyantyām) जयन्त्योः (jáyantyoḥ) जयन्तीषु (jáyantīṣu)
vocative जयन्ति (jáyanti) जयन्त्यौ (jáyantyau)
जयन्ती¹ (jáyantī¹)
जयन्त्यः (jáyantyaḥ)
जयन्तीः¹ (jáyantīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of जयन्त
singular dual plural
nominative जयन्तम् (jayantam) जयन्ते (jayante) जयन्तानि (jayantāni)
जयन्ता¹ (jayantā¹)
accusative जयन्तम् (jayantam) जयन्ते (jayante) जयन्तानि (jayantāni)
जयन्ता¹ (jayantā¹)
instrumental जयन्तेन (jayantena) जयन्ताभ्याम् (jayantābhyām) जयन्तैः (jayantaiḥ)
जयन्तेभिः¹ (jayantebhiḥ¹)
dative जयन्ताय (jayantāya) जयन्ताभ्याम् (jayantābhyām) जयन्तेभ्यः (jayantebhyaḥ)
ablative जयन्तात् (jayantāt) जयन्ताभ्याम् (jayantābhyām) जयन्तेभ्यः (jayantebhyaḥ)
genitive जयन्तस्य (jayantasya) जयन्तयोः (jayantayoḥ) जयन्तानाम् (jayantānām)
locative जयन्ते (jayante) जयन्तयोः (jayantayoḥ) जयन्तेषु (jayanteṣu)
vocative जयन्त (jayanta) जयन्ते (jayante) जयन्तानि (jayantāni)
जयन्ता¹ (jayantā¹)
  • ¹Vedic

Noun

जयन्त • (jayanta) stemm

  1. the moon
  2. name of a ध्रुवक, शिव
  3. name of a son of इन्द्र
  4. name of a रुद्र
  5. name of a son of धर्म (= उपेन्द्र)
  6. name of अक्रूर's father
  7. name of a गन्धर्व (विक्रमादित्य's father)
  8. name of भीम at विराट's court
  9. name of a minister of दशरथ
  10. name of a गौड king
  11. name of a Kashmir Brahman
  12. name of a writer on grammar
  13. name of a mountain

Noun

जयन्त • (jayanta) stemn

  1. name of a town
  2. Sesbania sesban (syn. Sesbania aegyptiaca L.) or some other species of Sesbania
  3. barley planted at the commencement of the दश-हरा and gathered at its close
  4. कृष्ण's birthnight (the 8th of the dark half of श्रावण, the asterism रोहिणी rising at midnight.)
  5. the 9th night of the कर्म-मास
  6. the 12th night of month पुनर्-वसु
  7. दुर्गा, दाक्षायणी (in हस्तिना-पुर; tutelary deity of the वसूद्रेकs)
  8. name of a daughter of इन्द्र
  9. name of ऋषभ's wife (received from इन्द्र)
  10. name of a योगिनी
  11. name of a सुराङ्गना
  12. name of a river
  13. name of a country
  14. name of a town

References

  • Monier Williams (1899) “जयन्त”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 413.
  • Otto Böhtlingk, Richard Schmidt (1879-1928) “जयन्त”, in Walter Slaje, Jürgen Hanneder, Paul Molitor, Jörg Ritter, editors, Nachtragswörterbuch des Sanskrit [Dictionary of Sanskrit with supplements] (in German), Halle-Wittenberg: Martin-Luther-Universität, published 2016