पिङ्ग

Sanskrit

Alternative scripts

Etymology

Derived from the root पिञ्ज् (piñj),[1] from there uncertain; possibly from Proto-Indo-European *peyḱ- (to mark, paint).

Pronunciation

Adjective

पिङ्ग • (piṅga) stem

  1. yellow, reddish-brown, tawny

Declension

Masculine a-stem declension of पिङ्ग
singular dual plural
nominative पिङ्गः (piṅgaḥ) पिङ्गौ (piṅgau)
पिङ्गा¹ (piṅgā¹)
पिङ्गाः (piṅgāḥ)
पिङ्गासः¹ (piṅgāsaḥ¹)
accusative पिङ्गम् (piṅgam) पिङ्गौ (piṅgau)
पिङ्गा¹ (piṅgā¹)
पिङ्गान् (piṅgān)
instrumental पिङ्गेन (piṅgena) पिङ्गाभ्याम् (piṅgābhyām) पिङ्गैः (piṅgaiḥ)
पिङ्गेभिः¹ (piṅgebhiḥ¹)
dative पिङ्गाय (piṅgāya) पिङ्गाभ्याम् (piṅgābhyām) पिङ्गेभ्यः (piṅgebhyaḥ)
ablative पिङ्गात् (piṅgāt) पिङ्गाभ्याम् (piṅgābhyām) पिङ्गेभ्यः (piṅgebhyaḥ)
genitive पिङ्गस्य (piṅgasya) पिङ्गयोः (piṅgayoḥ) पिङ्गानाम् (piṅgānām)
locative पिङ्गे (piṅge) पिङ्गयोः (piṅgayoḥ) पिङ्गेषु (piṅgeṣu)
vocative पिङ्ग (piṅga) पिङ्गौ (piṅgau)
पिङ्गा¹ (piṅgā¹)
पिङ्गाः (piṅgāḥ)
पिङ्गासः¹ (piṅgāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of पिङ्गा
singular dual plural
nominative पिङ्गा (piṅgā) पिङ्गे (piṅge) पिङ्गाः (piṅgāḥ)
accusative पिङ्गाम् (piṅgām) पिङ्गे (piṅge) पिङ्गाः (piṅgāḥ)
instrumental पिङ्गया (piṅgayā)
पिङ्गा¹ (piṅgā¹)
पिङ्गाभ्याम् (piṅgābhyām) पिङ्गाभिः (piṅgābhiḥ)
dative पिङ्गायै (piṅgāyai) पिङ्गाभ्याम् (piṅgābhyām) पिङ्गाभ्यः (piṅgābhyaḥ)
ablative पिङ्गायाः (piṅgāyāḥ)
पिङ्गायै² (piṅgāyai²)
पिङ्गाभ्याम् (piṅgābhyām) पिङ्गाभ्यः (piṅgābhyaḥ)
genitive पिङ्गायाः (piṅgāyāḥ)
पिङ्गायै² (piṅgāyai²)
पिङ्गयोः (piṅgayoḥ) पिङ्गानाम् (piṅgānām)
locative पिङ्गायाम् (piṅgāyām) पिङ्गयोः (piṅgayoḥ) पिङ्गासु (piṅgāsu)
vocative पिङ्गे (piṅge) पिङ्गे (piṅge) पिङ्गाः (piṅgāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of पिङ्ग
singular dual plural
nominative पिङ्गम् (piṅgam) पिङ्गे (piṅge) पिङ्गानि (piṅgāni)
पिङ्गा¹ (piṅgā¹)
accusative पिङ्गम् (piṅgam) पिङ्गे (piṅge) पिङ्गानि (piṅgāni)
पिङ्गा¹ (piṅgā¹)
instrumental पिङ्गेन (piṅgena) पिङ्गाभ्याम् (piṅgābhyām) पिङ्गैः (piṅgaiḥ)
पिङ्गेभिः¹ (piṅgebhiḥ¹)
dative पिङ्गाय (piṅgāya) पिङ्गाभ्याम् (piṅgābhyām) पिङ्गेभ्यः (piṅgebhyaḥ)
ablative पिङ्गात् (piṅgāt) पिङ्गाभ्याम् (piṅgābhyām) पिङ्गेभ्यः (piṅgebhyaḥ)
genitive पिङ्गस्य (piṅgasya) पिङ्गयोः (piṅgayoḥ) पिङ्गानाम् (piṅgānām)
locative पिङ्गे (piṅge) पिङ्गयोः (piṅgayoḥ) पिङ्गेषु (piṅgeṣu)
vocative पिङ्ग (piṅga) पिङ्गे (piṅge) पिङ्गानि (piṅgāni)
पिङ्गा¹ (piṅgā¹)
  • ¹Vedic

Noun

पिङ्ग • (piṅga) stemm

  1. yellow (colour)
  2. a buffalo
  3. a mouse
    Synonym: मूष (mūṣa)
  4. a kind of yellow pigment
  5. the stalk of Ferula asa foetida
  6. turmeric
    Synonyms: हलदी (haladī), हरिद्रा (haridrā)
  7. bamboo manna
  8. a tubular vessel of the human body which according to the yoga- system is the channel of respiration and circulation for one side

Declension

Masculine a-stem declension of पिङ्ग
singular dual plural
nominative पिङ्गः (piṅgaḥ) पिङ्गौ (piṅgau)
पिङ्गा¹ (piṅgā¹)
पिङ्गाः (piṅgāḥ)
पिङ्गासः¹ (piṅgāsaḥ¹)
accusative पिङ्गम् (piṅgam) पिङ्गौ (piṅgau)
पिङ्गा¹ (piṅgā¹)
पिङ्गान् (piṅgān)
instrumental पिङ्गेन (piṅgena) पिङ्गाभ्याम् (piṅgābhyām) पिङ्गैः (piṅgaiḥ)
पिङ्गेभिः¹ (piṅgebhiḥ¹)
dative पिङ्गाय (piṅgāya) पिङ्गाभ्याम् (piṅgābhyām) पिङ्गेभ्यः (piṅgebhyaḥ)
ablative पिङ्गात् (piṅgāt) पिङ्गाभ्याम् (piṅgābhyām) पिङ्गेभ्यः (piṅgebhyaḥ)
genitive पिङ्गस्य (piṅgasya) पिङ्गयोः (piṅgayoḥ) पिङ्गानाम् (piṅgānām)
locative पिङ्गे (piṅge) पिङ्गयोः (piṅgayoḥ) पिङ्गेषु (piṅgeṣu)
vocative पिङ्ग (piṅga) पिङ्गौ (piṅgau)
पिङ्गा¹ (piṅgā¹)
पिङ्गाः (piṅgāḥ)
पिङ्गासः¹ (piṅgāsaḥ¹)
  • ¹Vedic

Descendants

  • Telugu: పింగ (piṅga)
  • Hindi: पिंग (piṅg) (learned)

See also

Colors in Sanskrit · रङ्ग (raṅga) (layout · text)
     श्वेत (śvetá), शुक्ल (śuklá), शुभ्र (śubhrá), धवल (dhavalá), गौर (gaurá)      धूमल (dhūmala), धूसर (dhūsara), पलित (palitá), मलिन (malina), रजत (rajata), कपोतक (kapotaká)      कृष्ण (kṛṣṇa), काल (kāla), श्याम (śyāma), श्याव (śyāva), कज्जल (kajjala)
             रक्त (rakta), रुधिर (rudhira), सिन्दूर (sindūra), अरुष (aruṣa), ताम्र (tāmra); रोहित (rohita), लोहित (lohita)              नारङ्ग (nāraṅga), कमल (kamala); कद्रु (kadru), बभ्रु (babhru), कपिश (kapiśa)              पीत (pīta), कषाय (kaṣāya), पिङ्गल (piṅgala); पाण्डु (pāṇḍu), हिरण्य (hiraṇya),
             शादहरित (śā́daharita)              हरित (harita), पलाश (palāśa), शाद्वल (śādvala), मारकत (mārakata)              नील (nī́la)
             कपोतक (kapotaká)              आकाशवर्ण (ākāśavarṇa) , राजावर्त (rājāvarta), वैडूर्य (vaiḍūrya)              नील (nī́la), मेचक (mecaka), कालक (kālaka)
             धूम्र (dhūmra); तुत्थ (tuttha)              शोण (śóṇa), नीललोहित (nīlalohita)              पाटल (pāṭala), अरुण (aruṇa), ब्रध्न (bradhna)

References

  1. ^ Turner, Ralph Lilley (1969–1985) “piṅga”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press

Further reading